SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ७०१ [सू० ५८५/२] सप्तममध्ययनं सप्तस्थानकम् । वा श्रद्धानादिरूपो विनयश्चारित्रविनय:, आह च सामाइयादिचरणस्स सद्दहणया १ तहेव काएणं । संफासणं २ परूवण ३ मह पुरओ भव्वसत्ताणं ॥ [ ] ति, मनोवाक्कायविनयास्तु मन:प्रभृतीनां विनयार्हेषु कुशलप्रवृत्त्यादिः, उक्तं चमणवइकाइयविणओ आयरियाईण सव्वकालं पि । अकुसलाण निरोहो कुसलाणमुईरणं तह य ॥ [ ] लोकानामुपचारो व्यवहारः, तेन स एव वा विनयो लोकोपचारविनयः । [सू० ५८५-२] पसत्थमणविणए सत्तविधे पन्नत्ते, तंजहा-अपावते, असावज्जे, अकिरिते, निरुवक्केसे, अणण्हवकरे, अच्छविकरे, अभूताभिसंकणे 5 10 अपसत्थमणविणए सत्तविधे पन्नत्ते, तंजहा-पावते, सावज्जे, सकिरिते, सउवक्केसे, अण्हवकरे, छविकरे, भूताभिसंकणे २ । पसत्थवइविणए सत्तविधे पन्नत्ते, तंजहा-अपावते, असावज्जे, जाव अभूताभिसंकणे ३ । अपसत्थवइविणते सत्तविधे पन्नत्ते, तंजहा-पावते जाव भूताभिसंकणे ४। 15 पसत्थकातविणए सत्तविधे पन्नत्ते, तंजहा-आउत्तं गमणं, आउत्तं ठाणं, आउत्तं निसीयणं, आउत्तं तुअट्टणं, आउत्तं उल्लंघणं, आउत्तं पल्लंघणं, आउत्तं सव्विंदियजोगजुंजणता ५। अपसत्थकातविणते सत्तविधे पन्नत्ते, तंजहा-अणाउत्तं गमणं जाव अणाउत्तं सव्विंदियजोगजुंजणता ६। 20 लोगोवतारविणते सत्तविधे पन्नत्ते, तंजहा-अब्भासवत्तितं, परच्छंदाणुवत्तितं, कजहेडं, कतपडिकतिता, अत्तगवेसणता, देसकालण्णता, सव्वत्थेसु अपडिलोमता ७। [टी०] मनोवाक्कायविनयान् प्रशस्ताप्रशस्तभेदान् प्रत्येकं सप्तप्रकारान् लोकोपचारविनयं च सप्तधैवाह- पसत्थमणेत्यादि सूत्रसप्तकं सुगमम्, नवरं प्रशस्त: शुभो मनसो 25 विनयनं विनय:, प्रवर्तनमित्यर्थः, प्रशस्तमनोविनयः । तत्र अपापकः शुभचिन्तारूप:, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy