SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ६९२ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे - [सू० ५६९] सत्त विकहाओ पन्नत्ताओ, तंजहा-इत्थिकहा, भत्तकहा, देसकहा, रायकहा, मिउकोलुणिता, दंसणभेयणी, चरित्तभेदणी । [टी०] एतान्येव च जिनो जानातीत्युक्तम्, स च वर्तमानतीर्थे महावीर इति तत्स्वरूपं तत्प्रतिषिद्धविकथाभेदांश्चाह- समणे इत्यादि सूत्रद्वयं सुगमम्, नवरं विकहाउ 5 त्ति चतस्रः प्रसिद्धा: व्याख्याताश्चेति । मिउकोलुणिय त्ति श्रोतृहृदयमाईवजननात् मृद्वी सा चासौ कारुणिकी च कारुण्यवती मृदुकारुणिकी पुत्रादिवियोगदुःखदुःखितमात्रादिकृतकारुण्यरसगर्भप्रलापप्रधानेत्यर्थः, तद्यथा हा पुत्त पुत्त हा वच्छ ! वच्छ ! मुक्का मि कहमणाहाहं ? । एवं कलुणविलावा जलंतजलणेऽज्ज सा पडिया ॥ [ ] इति । 10 दर्शनभेदनी ज्ञानाद्यतिशयतः कुतीर्थिकप्रशंसादिरूपा, तद्यथा सूक्ष्मयुक्तिशतोपेतं सूक्ष्मबुद्धिकरं परम् । सूक्ष्मार्थदर्शिभिर्दृष्टं श्रोतव्यं बौद्धशासनम् ॥ [ ] इत्यादि । एवं हि श्रोतॄणां तदनुरागात् सम्यग्दर्शनभेद: स्यादिति । चारित्रभेदनी 'न सम्भवन्तीदानीं महाव्रतानि साधूनां प्रमादबहुलत्वादतिचारप्रचुरत्वादतिचार15 शोधकाचार्यतत्कारकसाधु-शुद्धीनामभावादिति ज्ञान-दर्शनाभ्यां तीर्थं वर्तत इति ज्ञान-दर्शनकर्त्तव्येष्वेव यत्नो विधेयः' इति, भणितं च - सोही य नत्थि न वि दिंत करेंता नवि य केइ दीसंति । तित्थं च नाणदंसण निजवगा चेव वोच्छिन्न ॥ [ ] त्ति इत्यादि । अनया हि प्रतिपन्नचारित्रस्यापि तद्वैमुख्यमुपजायते किं पुनस्तदभिमुखस्येति 20 चारित्रभेदनीति । सू० ५७०] आयरिय-उवज्झायस्स णं गणंसि सत्त अतिसेसा पन्नत्ता, तंजहा-आयरियउवज्झाए अंतो उवस्सगस्स पाते णिगिज्झिय णिगिज्झिय पप्फोडेमाणे वा पमजमाणे वा णातिक्कमति, एवं जधा पंचट्ठाणे जाव बाहिं १. 'कालु' भा० विना ॥ २. सू० २८२ ।। ३. 'भेदिनी पामू० जे२ ॥ ४. चारबहुलत्वादतिचारशोध' जे१ ।। ५. सू० ४३८ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy