SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ 5 15 ६७४ 25 10 सामा गायती मधुरं, काली गायति खरं च रुक्खं च । गोरी गातति चउरं, काण विलंबं दुतं अंधा ॥ विस्सरं पुण पिंगला ॥७६॥ तंतिसमं तालसमं, पादसमं लयसमं गहसमं च । नीससिऊससितसमं, संचारसमा सरा सत्त ॥७७॥ सत्त सरा ततो गामा, मुच्छणा एकविंसती । ताणा एकूणपण्णासा, संमत्तं सरमंडलम् ॥७८॥ [ टी०] अथ कथं सप्त नयशतान्यसङ्ख्या वा नयाः सप्तसु नयेष्वन्तर्भवन्तीति ?, उच्यते, यथा वक्तृविशेषादसङ्ख्येया अपि स्वराः सप्तसु स्वरेष्विति स्वराणामेव स्वरूपप्रतिपादनाय सत्त सरेत्यादि स्वरप्रकरणमाह, सुगमं चेदम्, नवरं स्वरणानि स्वराः 20 शब्दविशेषाः । सज्जेत्यादिश्लोकाः, षड्भ्यो जात: षड्ज:, उक्तं हि-नासां कण्ठमुरस्तालु जिह्वां दन्तांश्च संश्रितः । आचार्यश्री अभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे निद्दोसं सारवंतं च, हेउजुत्तमलंकियं । उवणीतं सोवयारं च, मितं मधुरमेव य ॥७२॥ सममद्धसमं चेव, सव्वत्थ विसमं च जं । तिन्नि वित्तप्पयाराई, चउत्थं नोपलब्भती ॥ ७३ ॥ सक्कता पागता चेव, दुविधा भणितीओ आहिता । सरमंडलम्मि गिज्जंते, पसत्था इसिभासिता ||७४ || केसी गातति मधुरं, केसी गातति खरं च रुक्खं च । केसी गायति चउरं, केसी विलंबं दुतं केसी ॥ विस्सरं पुण केरिसी ? ॥७५॥ षड्भिः सञ्जायते यस्मात्तस्मात् षड्ज इति स्मृतः ॥ [ तथा ऋषभो वृषभस्तद्वद् यो वर्त्तते स ऋषभ इति, आह चवायुः समुत्थितो नाभेः कण्ठशीर्षसमाहतः । नर्द्दत्यृषभवद् यस्मात् तस्मादृषभ उच्यते ॥ १. नीससियऊससियसमं भां० ॥ Jain Education International [ ] For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy