SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ 5 आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे जलकंतस्स जले, जलरते, जलकंते, जलप्पभे । जलप्पभस्स जले, जलरते, जलप्पभे, जलकंते । अमितगतिस्स तुरियगती, खिप्पगती, सीहगती, सीहविक्कमगती । अमितवाहणस्स तुरियगती, खिप्पगती, सीहविक्कमगती, सीहगती वेलंबस्स काले, महाकाले, अंजणे, रिट्ठे । पभंजणस्स काले, महाकाले, रिट्ठे, अंजणे । ३३४ घोसस्स आवत्ते, वियावत्ते, णंदियावत्ते, महाणंदियावत्ते । महाघोसस्स आवत्ते, वियावत्ते, महाणंदियावते, णंदियावत्ते । सक्क्स्स सोमे, जमे, वरुणे, वेसमणे । ईसाणस्स सोमे, जमे, वेसमणे 10 वरुणे । एवं एगंतरिता जावच्चुतस्स । चउव्विहा वाउकुमारा पन्नत्ता, तंजहा - काले, महाकाले, वेलंबे, पभंजणे । चउव्विहा देवा पन्नत्ता, तंजहा - भवणवासी, वाणमंतरा, जोतिसिया विमाणवासी । [टी०] पुरुषाधिकारादेव देवविशेषपुरुषनिरूपणपराणि लोकपालादिसूत्राणि कण्ठ्यानि, 15 नवरम् इन्द्रः परमैश्वर्ययोगात् प्रभुर्महान् वा गजेन्द्रवत्, राजा तु राजनाद् दीपनात्, शोभावत्त्वादित्यर्थः आराध्यत्वाद्वा, एकार्थौ वैताविति, दाक्षिणात्येषु यो नामतस्तृतीयो लोकपालः स औदीच्येषु चतुर्थश्चतुर्थस्त्वितर इति, एवम् एक्वंतरिय त्ति, यन्नामानः शक्रस्य तन्नामान एव सनत्कुमार- ब्रह्मलोक-शुक्र- प्राणतेन्द्राणां तथा यन्नामान ईशानस्य तन्नामान एव माहेन्द्र - लान्तक - सहस्रारा - ऽच्युतेन्द्राणामिति । कालादयः 20 पातालकलशस्वामि इति । [सू० २५८ ] चउव्विहे पमाणे पन्नत्ते, तंजहा - दव्वप्पमाणे, खेत्तप्पमाणे, कालप्पमाणे, भावप्पमाणे । [0] चतुर्विधा देवा इत्युक्तम्, एतच्च सङ्ख्याप्रमाणमिति प्रमाणप्ररूपणसूत्रम्, तत्र प्रमितिः प्रमीयते वा परिच्छिद्यते येनार्थस्तत् प्रमाणम्, तत्र द्रव्यमेव प्रमाणं १. तुलना - अनुयोगद्वारे सू० ३१३-५२० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy