SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ३३३ [सू० २५७] चतुर्थमध्ययनं चतुःस्थानकम् । प्रथम उद्देशकः । आत्मनः सम्बन्धि अवद्यमुदीरयति भणति यदुत मया कृतमेतदिति, उपशान्तं वा पुनः प्रवर्तयति, अथवा वज्रं कर्म, तदुदीरयति पीडोत्पादनेन उदये प्रवेशयतीति, एवमुपशमयति निवर्त्तयति पापं कर्म वा। अब्भुढेइ त्ति अभ्युत्थानं करोति न कारयति परेण, संविग्नपाक्षिको लघुपर्यायो वा, कारयत्येव गुरुः, उभयवृत्तिवृषभादिः, अनुभयवृत्तिर्जिनकल्पिकोऽविनीतो वेति । एवं वन्दनादिसूत्रेष्वपि, नवरं वन्दते 5 द्वादशावर्तादिना, सत्करोति वस्त्रादिदानेन, सन्मानयति स्तुत्यादिगुणोन्नतिकरणेन, पूजयति उचितपूजाद्रव्यैरिति, वाचयति पाठयति, नो वायावेइ आत्मानमन्येनेति उपाध्यायादिः, द्वितीये शैक्षकः, तृतीये क्वचित् ग्रन्थान्तरेऽनधीती, चतुर्थे जिनकल्पिकः। एवं सर्वत्रोदाहरणं स्वबुद्ध्या योजनीयम्, प्रतीच्छतीति सूत्रार्थों गृह्णाति, पृच्छति प्रश्नयति सूत्रादि, व्याकरोति ब्रूते तदेवेति । सूत्रधरः पाठकः, अर्थधरो बोद्धा, 10 अन्यस्तूभयधरः, चतुर्थस्तु जड इति । [सू० २५७] चमरस्स णं असुरिंदस्स असुरकुमाररन्नो चत्तारि लोगपाला पन्नत्ता, तंजहा-सोमे, जमे, वरुणे, वेसमणे । एवं बलिस्स वि सोमे जमे वेसमणे वरुणे । धरणस्स कालवाले, कोलवाले, सेलवाले, संखवाले । भूताणंदस्स 15 कालवाले, कोलवाले, संखवाले, सेलवाले । वेणुदेवस्स चित्ते, विचित्ते, चित्तपक्खे, विचित्तपक्खे । वेणुदालिस्स चित्ते, विचित्ते, विचित्तपक्खे, चित्तपक्खे । हरिस्स पभे, सुप्पभे, पभकंते, सुप्पभकंते, । हरिसहस्स पभे, सुप्पभे, सुप्पभकंते, पभकंते । __ अग्गिसिहस्स तेऊ, तेउसिहे, तेउकंते, तेउप्पभे । अग्गिमाणवस्स तेऊ, तेउसिहे, तेउप्पभे, तेउकंते । पुनस्स रुते, रुतंसे, रुतकंते, रुतप्पभे । एवं विसिट्ठस्स रुते, रुतंसे, रुयप्पभे, रुयते । 20 १. गृह्णातीति जे१ ॥ २. पाले क० भां० विना । एवमग्रेऽपि ॥ दृश्यतां सू० २७३ टीका ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy