SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ३३२ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे चारित्रपरिणतिरूपत्वात् सुप्रणिधानस्येत्याह– एवं संजयेत्यादि । दुष्प्रणिधानसूत्रं सामान्यसूत्रवत्, नवरं दुष्प्रणिधानम् असंयमार्थं मनःप्रभृतीनां प्रयोग इति । [सू० २५६] चत्तारि पुरिसजाता पन्नत्ता, तंजहा-आवातभद्दते णामेगे णो संवासभद्दते १, संवासभद्दते णामेगे णो आवातभद्दए २, एगे आवातभद्दते 5 वि संवासभद्दते वि ३, एगे णो आवातभद्दते नो संवासभद्दए ४ [१] । ___ चत्तारि पुरिसजाता पन्नत्ता, तंजहा-अप्पणो णामेगे वजं पासति, णो परस्स १, परस्स णामेगे वजं पासति ४ [२] ।। चत्तारि पुरिसजाता पन्नत्ता, तंजहा-अप्पणो णामेगे वजं उदीरेति, णो परस्स ४ [३] । 10 चत्तारि पुरिसजाता पन्नत्ता, तंजहा-अप्पणो नामेगे वजं उवसामेति, णो परस्स ४ [४] । ___ चत्तारि पुरिसजाया पन्नत्ता, तंजहा-अब्भुढेइ णामेगे णो अन्भुट्ठावेति [५] । एवं वंदति णामेगे णो वंदावेति [६] । एवं सक्कारेति [७], सम्माणेति [८], पूएइ [९], वाएइ [१०], पडिच्छति [११], पुच्छति [१२], वागरेति [१३] । 15 सुत्तधरे णामेगे णो अत्थधरे, अत्थधरे णामेगे णो सुत्तधरे ४ [१४] । टी०] पुरुषाधिकारादेवापरथा पुरुषसूत्राणि चतुर्दश सुगमानि, नवरमापतनमापातः प्रथममीलकः, तत्र भद्रको भद्रकारी दर्शना-ऽऽलापादिना सुखकरत्वात्, संवासः चिरं सहवासस्तस्मिन्नभद्रको हिंसकत्वात् संसारकारणनियोजकत्वाद्वेति, संवासभद्रकः सह संवसतामत्यन्तोपकारितया, नो आपातभद्रकः अनालाप-कठोरालापादिना, एवं 20 द्वावन्यौ। __ वज्जं ति वर्ग्यत इति वर्ण्यम्, अवद्यं वा अकारलोपात्, वज्रवद्वजं वा गुरुत्वाद्धिंसाऽनृतादि पापं कर्म, तदात्मनः सम्बन्धि कलहादौ पश्यति, पश्चात्तापान्वितत्वात्, न परस्य, तं प्रत्युदासीनत्वात् । अन्यस्तु परस्य, नात्मनः, साभिमानत्वात् । इतर उभयोः निरनुशयत्वेन यथावद्वस्तुबोधात् । अपरस्तु नोभयोर्विमूढत्वात् इति । दृष्ट्वा चैक १. इतः परम्- अन्यस्तु नात्मनो न परस्य इति जे१ मध्येऽधिकः पाठः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy