SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ [सू० २५४-२५५] चतुर्थमध्ययनं चतुःस्थानकम् । प्रथम उद्देशकः । चउव्विहे मोसे पन्नत्ते, तंजहा - काय अणुज्जुयता, भासअणुज्नुयता, भावअणुज्जुयता, विसंवादणाजोगे । [सू० २५५ ] चउव्विहे पणिहाणे पन्नत्ते, तंजहा-मणपणिधाणे, वइपणिधाणे, कायपणिधाणे, उवकरणपणिधाणे । एवं णेरइयाणं, पंचेंदियाणं जाव वेमाणियाणं । ३३१ चउव्विहे सुप्पणिहाणे पन्नत्ते, तंजहा - मणसुप्पणिहाणे जाव उवगरणसुप्पणिहाणे । एवं संजयमणुस्साण वि । चउव्विहे दुप्पणिहाणे पन्नत्ते, तंजहा - मणदुप्पणिहाणे जाव उवकरणदुप्पणिहाणे । एवं पंचेंदियाणं जाव वेमाणियाणं । [टी०] अनन्तरं पक्कमधुर उक्तः, स च सत्यगुणयोगात् भवतीति सत्यं तद्विपर्ययं 10 च मृषा तथा सत्यासत्यनिमित्तं प्रणिधानं प्रतिपिपादयिषुः सूत्राण्याह- चउव्विहे सच्चे इत्यादीनि गतार्थानि, नवरमृजुकस्य अमायिनो भावः कर्म वा ऋजुकता, कायस्य ऋजुकता कायर्जुकता, एवमितरे अपि, नवरं भावो मन इति, कायर्जुकतादयश्च शरीर-वाङ्-मनसां यथावस्थितार्थप्रत्यायनार्थाः प्रवृत्तयः, तथा अनाभोगादिना गवादिकमश्वादिकं यद्वदति कस्मैचित् किञ्चिदभ्युपगम्य वा यन्न करोति सा विसंवादना, तद्विपक्षेण योगः सम्बन्धोऽविसंवादनायोग इति । मोसे त्ति मृषाऽसत्यम् । कायस्यानृजुकतेत्यादि वाक्यम् । प्रणिधिः प्रणिधानं प्रयोगः, तत्र मनसः प्रणिधानम् आर्त्त - रौद्र-धर्मादिरूपतया प्रयोगो मनः प्रणिधानम्, एवं वाक्काययोरपि, उपकरणस्य लौकिक - लोकोत्तररूपस्य वस्त्र-पात्रादेः संयमासंयमोपकाराय प्रणिधानं प्रयोग उपकरणप्रणिधानम् । Jain Education International 5 For Private & Personal Use Only 15 एवमिति यथा सामान्यतस्तथा नैरयिकाणामिति, तथा चतुर्विंशतिदण्डकपठितानां मध्ये ये पञ्चेन्द्रियास्तेषामपि वैमानिकान्तानामेवमेवेति, एके न्द्रियादीनां मनः प्रभृतीनामसम्भवेन प्रणिधानासम्भवादिति । प्रणिधानविशेषः सुप्रणिधानं दुष्प्रणिधानं चेति तत्सूत्राणि, शोभनं संयमार्थत्वात् प्रणिधानं मनःप्रभृतीनां प्रयोजनं सुप्रणिधानमिति । इदं च सुप्रणिधानं चतुर्विंशतिदण्डकनिरूपणायां मनुष्याणां तत्रापि संयतानामेव भवति, 25 20 www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy