SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ [सू० २४९] चतुर्थमध्ययनं चतुःस्थानकम् । प्रथम उद्देशकः । ३२५ स्नातकः प्रधानः, देव एव देवानां वा स्नातक इति विग्रहः, एवमुत्तरत्रापि, नवरं पुरोहितः शान्तिकर्मकारी, पज्जलणे त्ति प्रज्वलयति दीपयति वर्णवादकरणेन मागधवदिति प्रज्वलन इति । देवस्थितिप्रस्तावात् तद्विशेषभूतसंवाससूत्रम्, एतच्च व्यक्तम्, किन्तु संवासो मैथुनार्थं संवसनम्, छवि त्ति त्वक्, तद्योगादौदारिकशरीरं तद्वती नारी तिरश्ची वा तद्वान्नरस्तिर्यङ् 5 वा छविरित्युच्यते । [सू० २४९] चत्तारि कसाया पन्नत्ता, तंजहा-कोधकसाए, माणकसाए, मायाकसाए, लोभकसाए । एवं रइयाणं जाव वेमाणियाणं २४ । चउपतिट्ठिए कोधे पन्नत्ते, तंजहा-आतपतिट्ठिए, परपतिट्ठिए, तदुभयपतिट्ठिए, अपतिट्ठिए । एवं णेरइयाणं जाव वेमाणियाणं २४ । एवं जाव लोभे 10 वेमाणियाणं २४ । चउहिं ठाणेहिं कोधुप्पत्ती सिता, तंजहा-खेत्तं पडुच्चा, वत्थु पडुच्चा, सरीरं पडुच्चा, उवहिं पडुच्चा । एवं रइयाणं जाव वेमाणियाणं २४ । एवं जाव लोभे वेमाणियाणं २४ । चउव्विधे कोधे पन्नत्ते, तंजहा-अणंताणुबंधिकोधे, अपच्चक्खाणे कोधे, 15 पच्चक्खाणावरणे कोधे, संजलणे कोधे । एवं नेरइयाणं जाव वेमाणियाणं २४ । एवं जाव लोभे वेमाणियाणं २४ । __ चउव्विहे कोधे पन्नत्ते, तंजहा-आभोगणिव्वत्तिते, अणाभोगणिव्वत्तिते, उवसंते, अणुवसंते । एवं नेरइयाणं जाव वेमाणियाणं २४ । एवं जाव लोभे जाव वेमाणियाणं २४ । 20 [टी०] अनन्तरं संवास उक्तः, स च वेदलक्षणमोहोदयादिति मोहविशेषभूतकषायप्रकरणमाह- चत्तारि कसायेत्यादि, तत्र कृषन्ति विलिखन्ति कर्मक्षेत्रं सुखदुःखफलयोग्यं कुर्वन्ति कलुषयन्ति वा जीवमिति निरुक्तिविधिना कषायाः, उक्तं च १. सू० १११ । अत्रापि प्रथमपरिशिष्टे टिप्पनेषु द्रष्टव्यम् ॥ २. °बंधे कोधे क० पा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy