SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ३२४ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे अह खंतिमद्दवज्जवमुत्तीओ जिणमयप्पहाणाओ । आलंबणाई जेहि उ सुक्कज्झाणं समारुहइ ॥ [ध्यानश० ६९] त्ति । अथ तद्नुप्रेक्षा उच्यन्ते- अणंतवत्तियाणुप्पेह त्ति अनन्ता अत्यन्तं प्रभूता वृत्ति: वर्त्तनं यस्यासावनन्तवृत्तिः, अनन्ततया वा वर्तत इत्यनन्तवर्ती, तद्भावस्तत्ता, 5 भवसन्तानस्येति गम्यते, तस्या अनुप्रेक्षा अनन्तवृत्तितानुप्रेक्षा अनन्तवर्तितानुप्रेक्षा वेति, यथा एस अणाई जीवो संसारो सागरो व्व दुत्तारो । नारय-तिरिय-नरा-ऽमरभवेसु परिहिंडए जीवो ॥ [ ] इति । एवमुत्तरत्रापि समासः, नवरं विपरिणामे त्ति विविधेन प्रकारेण परिणमनं विपरिणामो 10 वस्तूनामिति गम्यते, यथा सव्वट्ठाणाई असासयाई इह चेव देवलोगे य । सुरअसुरनराईणं रिद्धिविसेसा सुहाइं च ॥ [मरण० प्रकी० ५७५] असुभे त्ति अशुभत्व संसारस्येति गम्यते, यथाधी संसारो जम्मिजुयाणओ परमरूवगव्वियओ । मरिऊण जायइ किमी तत्थेव कडेवरे नियए ॥ [मरण० प्रकी० ६००] तथा अवाये त्ति अपाया आश्रवाणामिति गम्यते, यथाकोहो य माणो य अणिग्गहीया माया य लोभो य पवट्टमाणा । चत्तारि एए कसिणा कसाया सिंचंति मूलाई पुणब्भवस्स ॥ [दशवै०८।४०] इह गाथा आसवदारावाए तह संसारासुहाणुभावं च । 20 भवसंताणमणंतं वत्थूणं विपरिणामं च ॥ [सम्बोधप्र० १४०५] इति ।। [सू० २४८] चउव्विहा देवाण ठिती पन्नत्ता, तंजहा- देवे णामेगे १, देवसिणाते नामेगे २, देवपुरोहिते नागे ३, देवपजलणे नामेगे ४। चउव्विधे संवासे पन्नत्ते, तंजहा- देवे णामेगे देवीए सद्धिं संवासं गच्छेजा, देवे णामेगे छवीते सद्धिं संवासं गच्छेज्जा, छवी णामेगे देवीए सद्धिं संवासं 25 गच्छेज्जा, छवी णामेगे छवीते सद्धिं संवासं गच्छेजा ।। [टी०] ध्यानाद् देवत्वमपि स्यादतो देवस्थितिसूत्रम्, स्थितिः क्रमो मर्यादा राजामात्यादिमनुष्यस्थितिवदेव । देव: सामान्यो नामेति वाक्यालङ्कारे एकः कश्चित्, 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy