SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ३२३ [सू० २४७] चतुर्थमध्ययनं चतुःस्थानकम् । प्रथम उद्देशकः । पज्जत्तमेत्तसन्निस्स जत्तियाइं जहन्नजोगिस्स । होंति मणोदव्वाइं तव्वावारो य जम्मेत्तो ॥ तदसंखगुणविहीणे समए समए निरंभमाणो सो । मणसो सव्वनिरोहं कुणइ असंखेज्जसमएहिं ॥ पज्जत्तमेत्तबेंदियजहन्नवइजोगपज्जया जे उ । तदसंखगुणविहीणे समए समए निरंभंतो ॥ सव्ववइजोगरोहं संखातीएहिं कुणइ समएहिं । तत्तो अ सुहुमपणगस्स पढमसमओववन्नस्स ॥ जो किर जहन्नजोगो तदसंखेज्जगुणहीणमेक्वेक्के । समए निरंभमाणो देहतिभागं च मुंचंतो ॥ रुंभइ स काययोगं संखातीतेहिं चेव समएहिं । तो कयजोगनिरोहो सेलेसीभावणामेइ ॥ [विशेषाव० ३०५९-३०६४] शैलेशस्येव मेरोरिव या स्थिरता सा शैलेशीति, हस्सक्खराई मज्झेण जेण कालेण पंच भन्नंति । अच्छइ सेलेसिगओ तत्तियमेत्तं तओ कालं ॥ ___ 15 तणुरोहारंभाओ झायइ सुहुमकिरियाणियटिं सो । वोच्छिन्नकिरियमप्पडिवाइं सेलेसिकालम्मि ॥ [विशेषाव० ३०६८-३०६९] इति । अथ शुक्लध्यानलक्षणान्युच्यन्ते- अव्वहे त्ति देवादिकृतोपसर्गादिजनितं भयं चलनं वा व्यथा, तस्या अभावो अव्यथम्, तथा देवादिकृतमायाजनितस्य सूक्ष्मपदार्थविषयस्य च संमोहस्य मूढताया निषेधादसम्मोहः, तथा देहादात्मन आत्मनो वा सर्वसंयोगानां 20 विवेचनं बुद्ध्या पृथक्करणं विवेकः, तथा निःसङ्गतया देहोपधित्यागो व्युत्सर्ग इति। अत्र विवरणगाथेचालिज्जइ बीहेइ व धीरो न परीसहोवसग्गेहिं १ । सुहुमेसु न संमुज्झइ भावेसु न देवमायासु २ ॥ देहविवित्तं पेच्छइ अप्पाणं तह य सव्वसंजोगे ३ । देहोवहिवुस्सग्गं निस्संगो सव्वहा कुणइ ४ ॥ [ध्यानश० ९१-९२] त्ति । आलम्बनसूत्र व्यक्तम्, तत्र गाथा 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy