SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ [सू० २४७] चतुर्थमध्ययनं चतुः स्थानकम् । प्रथम उद्देशकः । सूत्रदानादि, तथा शङ्किते सूत्रादौ शङ्कापनोदाय गुरोः प्रच्छनं प्रतिप्रच्छना, प्रतिशब्दस्य धात्वर्थमात्रार्थत्वादिति, तथा पूर्वाधीतस्यैव सूत्रादेरविस्मरण- निर्जरार्थमभ्यासः परिवर्त्तनेति, अनुप्रेक्षणमनुप्रेक्षा सूत्रार्थानुस्मरणमिति । अथानुप्रेक्षा उच्यन्ते - अन्विति ध्यानस्य पश्चात् प्रेक्षणानि पर्यालोचनान्यनुप्रेक्षाः, तत्र एकोऽहं न च मे कश्चिन्नाहमन्यस्य कस्यचित् । न तं पश्यामि यस्याहं नासौ भावीति यो मम ॥ [ इत्येवमात्मन एकस्य एकाकिनोऽसहायस्याऽनुप्रेक्षा भावना एकानुप्रेक्षा । तथा ] काय: सन्निहितापायः सम्पदः पदमापदाम् । समागमाः सापगमाः सर्व्वमुत्पादि भङ्गरम् ॥ [ इत्येवं जीवितादेरनित्यस्यानुप्रेक्षा अनित्यानुप्रेक्षेति, तथा जन्मजरामरणभयैरभिद्रुते व्याधिवेदन | जिनवरवचनादन्यत्र नास्ति शरणं क्वचिल्लोके ॥ [ प्रशम० १५२] एवमशरणस्य अत्राणस्यात्मनोऽनुप्रेक्षा अशरणानुप्रेक्षेति, तथा माता भूत्वा दुहिता भगिनी भार्या च भवति संसारे । व्रजति सुतः पितृतां भ्रातृतां पुनः शत्रुतां चैव ॥ [ प्रशम० १५६ ] इत्येवं संसारस्य चतसृषु गतिषु सर्वावस्थासु संसरणलक्षणस्यानुप्रेक्षा संसाराप्रेक्षेति । ३२१ Jain Education International For Private & Personal Use Only 5 10 अथ शुक्लमाह - पुहत्तवियक् त्ति पृथक्त्वेन एकद्रव्याश्रितानामुत्पादादिपर्यायाणां भेदेन, पृथुत्वेन वा विस्तीर्णभावेनेत्यन्ये, वितर्को विकल्पः पूर्वगतश्रुतालम्बनो 20 नानानयानुसरणलक्षणो यस्मिंस्तत्तथा, पूज्यैस्तु वितर्कः श्रुतालम्बनतया श्रुतमित्युपचारादधीत इति, तथा विचरणम् अर्थाद् व्यञ्जने व्यञ्जनादर्थे तथा मनः प्रभृतीनां योगानामन्यतरस्मादन्यतरस्मिन्निति विचारो विचारोऽर्थव्यञ्जनयोगसङ्क्रान्तिः [ तत्त्वार्थ० ९।४६] इति वचनात्, सह विचारेण सविचारि, सर्वधनादित्वादिन्समासान्तः, उक्तं चउप्पायठितिभंगाई पज्जयाणं जमेगदव्वम्मि | नाणानयाणुसरणं पुव्वगयसुयाणुसारेणं ॥ १. उमास्वातिभिरित्यर्थः । “वितर्कः श्रुतम्”- तत्त्वार्थ० ९ ४५ || 15 25 www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy