SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ ८२ प्रथमं परिशिष्टम्- टिप्पनानि तदभ्यासपराणामवगन्तव्या, न पुनरन्येषाम्, उपध्यभावे समग्रसंयमाभावाद् अतिरिक्ताग्रहणतो वोनोदरतेति, उक्तं च- जं वइ उवयारे उवगरणं तं सि होइ उवगरणं । अइरेगं अहिगरणं अजयं अजओ परिहरंतो ॥१॥ [ओघनि० ७४१] इत्यादि । भक्तपानोनोदरता पुनरात्मीयाहारादिमानपरित्यागवतो वेदितव्या, उक्तं च- बत्तीसं किर कवला आहारो कुच्छिपूरओ भणिओ । पुरिसस्स महिलिआए अट्ठावीसं हवे कवला ॥१॥ [पिण्डनि० ६४२] कवलाण य परिमाणं कुक्कुडिअंडयपमाणमेत्तं तु । जो व अविगिअवयणो वयणम्मि छुहेज वीसत्थो ॥२॥ [ ] इत्यादि, एवं व्यवस्थिते सत्यूनोदरता अल्पाहारादिभेदतः पञ्चविधा भवति, उक्तं च- अप्पाहार अवड्डा दुभाग पत्ता तहेव किंचूणा । अट्ठ दुवालस सोलस चउवीस तहेक्कतीसा य ॥१॥ [ ] अयमत्र भावार्थ:- अल्पाहारोनोदरता नामैककवलादारभ्य यावदष्टौ कवला इति, अत्र चैककवलमाना जघन्या, अष्टकवलमाना पुनरुत्कृष्टा, शेषभेदा मध्यमा च, एवं नवभ्य आरभ्य यावद् द्वादश कवलास्तावदपा/नोदरता जघन्यादिभेदा भावनीया इति, एवं त्रयोदशभ्य आरभ्य यावत्षोडश तावद् द्विभागोनोदरता, एवं सप्तदशभ्य आरभ्य यावच्चतुर्विंशतिस्तावत्प्राप्ता, इत्थं पञ्चविंशतेरारभ्य यावदेकत्रिंशत्तावत्किञ्चिदूनोदरता, जघन्यादिभेदाः सुधियाऽवसेयाः, एवमनेनानुसारेण पानेऽपि वाच्याः, एवं योषितोऽपि द्रष्टव्या इति, भावोनोदरता पुनः क्रोधादिपरित्याग इति, उक्तं च- कोहाईणमणुदिणं चाओ जिणवयणभावणाओ अ । भावेणोणोदरिआ पण्णत्ता वीअरागेहिं ॥१॥ [ ] इत्यादि । उक्तोनोदरता, इदानीं वृत्तिसक्षेप उच्यते- स च गोचराभिग्रहरूपः, ते चानेकप्रकाराः, तद्यथा- द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतो निर्लेपादि ग्राह्यमिति, उक्तं च- लेवडमलेवडं वा अमुगं दव्वं च अज घिच्छामि । अमुगेण व दव्वेणं अह दव्वाभिग्गहो नाम ॥१॥ अट्ठ उ गोअरभूमी एलुगविक्खंभमित्तगहणं च । सग्गामपरग्गामे एवइय घरा य खित्तम्मि ॥२॥ उजुअ गंतुंपच्चागई अ गोमुत्तिआ पयंगविही । पेडा य अद्धपेडा अभिंतरबाहिसंबुक्का ॥३॥ काले अभिग्गहो पुण आदी मज्झे तहेव अवसाणे । अप्पत्ते सइकाले आदी बिइ मज्झ तइअंते ॥४॥ दिंतगपडिच्छयाणं भवेज सुहुमं पि मा हु अचियत्तं । इति अप्पत्तअतीते पवत्तणं मा य तो मज्झे ॥५॥ उक्खित्तमाइचरगा भावजुआ खलु अभिग्गहा होति । गायन्तो अ रुअंतो जं देइ निसन्नमादी वा ॥६॥ ओसक्कण अहिसक्कणपरंमुहालंकिओ नरो वावि । भावण्णयरेण जुओ अह भावाभिग्गहो णाम ॥७॥ [पञ्चव० २७८-३०४] , उक्तो वृत्तिसंक्षेपः, साम्प्रतं रसपरित्याग उच्यते- तत्र रसा: क्षीरादयस्तत्परित्यागस्तप इति, उक्तं च- विगई विगईभीओ विगइगयं जो उ भुंजए साहू । विगई विगइसहावा विगई विगई बला णेइ ॥१॥ [पञ्चव० ३७०], विगई परिणइधम्मो मोहो जमुदिजए उदिण्णे अ । सुट्ठवि चित्तजयपरो कहं अकजे ण वट्टिहिति ? ॥२॥ दावानलमज्झगओ को तदुवसमट्टयाइ जलमाई । सन्तेवि ण सेविजा ? मोहाणलदीविएसुवमा ॥३॥ [पञ्चव० ३८४-३८५] इत्यादि, उक्तो रसपरित्यागः, साम्प्रतं कायक्लेश उच्यते- स च वीरासनादिभेदाच्चित्र इति, उक्तं च- वीरासण उक्कुडुगासणाइ लोआइओ य विण्णेओ । कायकिलेसो संसारवासनिव्वेअहेउ त्ति ॥१॥ वीरासणाइसु गुणा कायनिरोहो दया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy