SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ ७१ प्रथमं परिशिष्टम्- टिप्पनानि आचार्याह- पैशाचिकमाख्यानं श्रुत्वा गोपायनं च कुलवध्वाः । संयमयोगैरात्मा निरन्तरं व्यापृतः कार्य: ॥ [प्रशम० १२०] कप्पट्ठियाहरणं ति- एगस्स कुडुबिगस्स धूया णिक्कम्मवावारा सुहासणत्था अच्छति । तस्स य अब्भंगुव्वट्टण-हाण-विलेवणादिपरायणाए मोहुब्भवो । अम्मधाति भणति । आणेहि मे पुरिसं। तीए अम्मधातीए माउए से कहियं । तीए वि पिउणो । पिउणा वाहिरत्ता भणिया । पुत्तिए ! एताओ दासीओ सव्वधणादि अवहरंति, तुम कोठायारं पडियरसु, तह त्ति पडिवन्नं, सा जाव अण्णस्स भत्तयं देति, अण्णस्स वित्तिं, अण्णस्स तंदुला, अण्णस्स आयं देक्खति, अण्णस्स वयं, एवमादिकिरियासु वावडाए दिवसो गतो । सा अतीव खिण्णा रयणीए णिवण्णा अम्मधातीते भणिता- आणेमि ते पुरिसं ? सा भणेति- ण मे पुरिसेण कजं, णिदं लहामि । एवं गीयत्थस्स वि सुत्तपोरिसिं देंतस्स अतीव सुत्तत्थेसु वावडस्स कामसंकप्पो ण जायइ । भणियं च ‘काम ! जानामि ते मूलं' सिलोगो ॥५७४॥" - निशीथ० चूर्णिः । [पृ०४५६ पं०२१] “तवसिद्धो दढप्पहारिव्व ।.... एगो धिज्जाइतो उद्दतो, अविणयं करेइ, सो ततो ताओ थाणातो नीणितो, हिंडतो चोरपल्लीमल्लीणो, सेणावइणा पुत्तो त्ति गहितो, तंमि मयंमि सेणावती सो चेव जातो, निक्किवं चाऽऽहणइ त्ति दढप्पहारी से नामं कयं, सो अन्नया सेणाए समं एगं गामं हंतुं गतो, तत्थ य एगो दरिद्दो, तेण पुत्तभंडाण मग्गंताण दुद्धं जाइत्ता पायसं रंधावितो, सो य ण्हाइउं गतो, चोरा य तत्थ पडिया, एगेण सो तस्स पायसो दिट्ठो, छुहिय त्ति तं गहाय पहावितो, ताणि खुद्दरूवाणि रोवंताणि पिऊमूलं गयाणि, हितो पायसो, सो रोसेणं मारेमि त्ति पधावितो, महिला अवपासिता अच्छइ, तहावि जहिं सो चोरसेणावती तत्थ आगच्छइ, सो य गाममझे अच्छइ, तेण समं महासंगामो कतो, सेणावइणा चिंतियं-एएण मम चोरा परिभविजंति, ततो असिं गहाय निद्दयं छिन्नो, महिला से भणइ-हा निक्किव! किमियं कयं ?, पच्छा सावि मारिया, गब्भो दोविभागीकतो फुरफुरेइ, तस्स किवा जाया-अधम्मो कतो त्ति, चेडरूवेहितो दरिद्दपउत्ती उवलद्धा, ततो दढयरं निव्वेअं गतो, को उवाओ ? साहू दिट्ठाओ अणेण, भयवं ! को इत्थ उवाओ ? तेहिं धम्मो कहिओ, सो अ से अवगतो, पच्छा चारित्तं पडिवज्जिय कम्माणमुच्छायणट्ठाए घोरं खंतिअभिग्गहं गेण्हिय तत्थेव विहरइ, ततो हीलिज्जइ हम्मइ य, सो य घोराकारं च कायकिलेसं करेइ, असणाइयं अलहतो सम्म अहियासेइ जाव अणेण कम्मं निग्घाइयं, केवलनाणं से उप्पण्णं, पच्छा सिद्धो, ....” - आवश्यक० मलय० । [पृ०४५७] “अणुजतचरणो इमेहिं कज्जेहिं होज्ज- होज हु वसणप्पत्तो, सरीरदोब्बल्लताए असमत्थो । चरण-करणे असुद्धे, सुद्धं मग्गं परूवेज्जा ॥५४३५॥ वसणं आवती मज्जगीतादितं वा, तम्मि ण उज्जमति, अहवा- सरीरदब्बलत्तणतो असमत्थो सज्झायपडिलेहणादिकिरियं काउं अकप्पियादिपडिसेहणं च । अधवा- सरीरदोब्बला असमत्था अदढधम्मा एवमादिकारणेहिं चरणकरणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy