SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ प्रथमं परिशिष्टम्- टिप्पनानि [पृ०३५७] “इत्थीकहा दोसदरिसणत्थं- आय-पर-मोहुदीरणा, उड्डाहो सुत्तमादिपरिहाणी। बंभव्वते अगुत्ती, पसंगदोसा य गमणादी ॥१२१॥ इत्थिकहं करेंतस्स अप्पणो मोहोदीरणं भवति, जस्स वा कहेति परस्स तस्स मोहुदीरणं भवति । इत्थिकह करेंतो सुओ लोएणं उड्डाहो- 'अहो झाणोवयुत्ता तवस्सिणो' जाव इत्थिकहं करेंति तावता सुत्तपरिहाणी । आदिसद्दातो अत्थस्स, अण्णेसि च संजमजोगाणं । बंभव्वए अगुत्ती भवति । भणयिं चगाहा- “वसहि कह णिसे जिंदि य, कुटुंतर पुव्वकीलिय पणीते । अतिमायाहार विभूसणा य, णव बंभचेरगुत्तीओ ॥" __ एवं अगुत्ती भवति । पसंग एव दोसो पसंगदोसो कहापसंगाओ वा दोसा भवंति ते य गमणादी गमणं उण्णिक्खमइ । 'आदि' सद्दाओ वा कुलिंगी भवति, सलिंगट्टितो वा अगारिं पडिसेवति संजतिं वा हत्थकम्मं वा करेति । इत्थिकह त्ति दारं गतं ॥१२१॥ __ अगद्धस्स वक्खाण- सागघतादावावो, पक्कापक्को उ होइ णव्विावो । आरंभ तित्तिरादी, णिट्ठाणं जा सतसहस्सी ॥१२३॥ सागो मूलगादि, सागो घय वा एत्तियं गच्छति । पक्कं अपक्कं वा परस्स दिज्जति सो णिव्वावो । आरंभो एत्तिया तित्तिरादि भरंति । णिट्ठाणं णिप्फत्ती, जा लक्खेणं भवति ॥१२३॥ आहारकहा-दोस-दरिसणत्थं गाहा- आहारमंतरेणाति, गहितो जायई स इंगालं । अजितिंदिया ओयरिया, वातो व अणुण्णदोसा तु ॥१२४॥ अंतरं णाम आहारभावो । आहाराभावे वि अच्चत्थं गिद्धस्स सतः जायते स इंगालदोसो । किं चान्यत्- लोके परिवातो भवति । अजिइंदिया य एते, जेण भत्तकहाओ करेंता चिट्ठति। रसणिंदियजये य सेसिंदियजतो भवति । ओदरिया णाम जीविता हेउं पव्वइया, जेण आहारकहाए अच्छंति, ण सज्झाए सज्झाणजोगेहिं । किं चान्यत्- अणुण्णादोसो य त्ति । गेहीओ सातिज्जणा, जहा अंतदुट्ठस्स भाव-पाणातिवातो, एवं एत्थ वि सातिज्जणा सातिजणाओ य छज्जीवकायवहाणुण्णा भवति । 'च' सद्दाओ भत्त कहा-पसंगदोसा, एसणं ण सोहिति । आहारकह त्ति दारं गतं ॥१२४।। ___ इदाणिं देसकहादोसदरिसणत्थं भण्णति- राग-दोसुप्पत्ती, सपक्ख-परक्खओ य अधिकरणं। बहुगुण इमो त्ति देसो, सोत्तुं गमणं च अण्णेसिं ॥१२७॥ देसकहाते जं देसं वण्णेति तत्थ रागो इयरे दोसो । राग-दोसओ य कम्मबंधो । किं च सपक्खेण वा परपक्खेण वा सह अहिकरणं भवति । कहं ? साधू एगं विसयं पसंसति अवरं जिंदति, ततो सपक्खे परपक्खेण वा भणितो तुमं किं जाणसि कूवमंडुको, तो उत्तरपच्चुत्तरातो अधिकरणं भवति। किं चान्यत्, देसे वण्णिज्जमाणे अण्णो साहू चिंतेति ‘बहुगुणो इमो देसो वण्णिओ', सोउं तत्थ गच्छति। देसकह त्ति दारं ॥१२७॥" - निशीथ० चूर्णिः । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy