SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ प्रथमं परिशिष्टम्- टिप्पनानि विउव्वइ, विउव्वित्ता आसुरुत्ते ४ एगं महं नीलुप्पल जाव असिं गहाय तुमं एवं वयासी- हं भो कामदेवा ! जाव जीवियाओ ववरोविज्जसि, तं तुमं तेणं देवेणं एवं वुत्ते समाणे अभीए जाव विहरसि एवं वण्णगरहिया तिन्निवि उवसग्गा तहेव पडिउच्चारेयव्वा जाव देवे पडिगओ, से नूनं कामदेवा अढे समढे ?, हन्ता, अस्थि । ___ अज्जो इ समणे भगवं महावीरे बहवे समणे निग्गंथे य निग्गंथीओ य आमंतेत्ता एवं वयासीजइ ताव अज्जो ! समणोवासगा गिहिणो गिहमज्झावसंता दिव्वमाणुसतिरिक्खजोणिए उवसग्गे सम्म सहंति जाव अहियासेंति, सक्का पुण्णाई अज्जो ! समणेहिं निग्गंथेहिं दुवालसंग गणिपिडगं अहिज्जमाणेहिं दिव्वमाणुसतिरिक्खजोणिए सम्म सहित्तए जाव अहियासित्तए, तओ ते बहवे समणा निग्गन्था य निग्गंथीओ य समणस्स भगवओ महावीरस्स तहत्ति एयमढें विणएणं पडिसुणंति : ___तए णं से कामदेवे समणोवासए हट्ठ जाव समणं भगवं महावीरं पसिणाई पुच्छइ, अट्ठमादियइ, समणं भगवं महावीरं तिक्खुत्तो वंदइ नमसइ २ ता जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए, तए णं समणे भगवं महावीरे अन्नया कयाइ चंपाओ पडिनिक्खमइ, पडिनिक्खमित्ता बहिया जणवयविहारं विहरइ ॥२७।। ___ तए णं से कामदेवे समणोवासए पढमं उवासगपडिमं उवसंपज्जित्ताणं विहरइ, तए णं से कामदेवे समणोवासए बहहिं जाव भावेत्ता वीसं वासाइं समणोवासगपरियागं पाउणित्ता एक्कारस उवासगपडिमाओ सम्म कारणं फासेत्ता मासियाए संलेहणाए अप्पाणं झूसित्ता सहिँ भत्ताई अणसणाए छेदेत्ता आलोइयपडिक्कते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे सोहम्मवडिंसयस्स महाविमाणस्स उत्तरपुरच्छिमेणं अरुणाभे विमाणे देवत्ताए उववन्ने, तत्थ णं अत्थेगइयाणं देवाणं चत्तारि पलिओवमाई ठिई पन्नत्ता कामदेवस्स वि देवस्स चत्तारि पलिओवमाइं ठिई पन्नत्ता । से णं भंते ! कामदेवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अनंतरं चयं चइत्ता कहिं गमिहिइ कहिं उववजिहिइ ?, गो० ! महाविदेहे वासे सिज्झिहिइ । निक्खेवो ॥२८॥" - उपासकदशाङ्गे अ० २॥ [पृ०३०७ पं०२४] शैलकराजर्षिकथा ज्ञाताधर्मकथाङ् गसूत्रे प्रथमे श्रुतस्कन्धे पञ्चमे शैलकज्ञातेऽध्ययने ग्रन्थान्तरेषु च विस्तरेण वर्तते । ब्रह्मदत्तचक्रवर्तिचरितं त्रिषष्टिशलाकापुरुषचरिते नवमे पर्वणि प्रथमे सर्गे विस्तरेण वर्तते, अन्यत्रापि बहुषु ग्रन्थेषु वर्तते ॥ [पृ०३०७ पं०२४] मेतार्यकथा प्रथमे विभागे प्रथमे परिशिष्टे द्रष्टव्या ॥ [पृ०३०७ पं०२५] उदायिनृपमारककथा परिशिष्टपर्वादिषु वर्तते । परिशिष्टपर्वणि षष्ठे सर्गे इत्थम्“इतश्च पुर्यां चम्पायां कूणिके श्रेणिकात्मजे । आलेख्यशेषे भूपोऽभूदुदायी नाम तत्सुतः ॥२२।। पितृव्ययशुचाक्रान्तो दुर्दिनेनेव चन्द्रमाः । निगूढतेजा राज्येऽपि प्रमदं न बभार सः ॥२३॥ उवाच Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy