SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ [सू० ५२९-५३०] षष्ठमध्ययनं षट्स्थानकम् । २ प्रस्तुतान् विधाय प्रस्तारयिता वा अभ्याख्यानदायकसाधुः सम्यगप्रतिपूरयन् अभ्याख्येयार्थस्यासद्भूततया अभ्याख्यानसमर्थनं कर्त्तुमशक्नुवन् प्रत्यङ्गिरं कुर्वन् सन् तस्यैव प्राणातिपातादिकर्तुरेव स्थानं प्राप्तो गतः तत्स्थानप्राप्तः स्यात् प्राणातिपातादिकारीव दण्डनीयः स्यादिति भाव:, अथवा प्रस्तारान् प्रस्तीर्य विरचय्याचार्येण अभ्याख्यानदाता अप्रतिपूरयन् अपरापरप्रत्ययवचनैस्तमर्थंसत्यमकुर्वन् 5 तत्स्थानप्राप्तः कार्य इति शेषः, यत्र प्रायश्चित्तपदे विवदमानोऽवतिष्ठते न पदान्तरमारभ तत्पदं प्रापणीय इति भावः, शेषं सुगममिति । [सू० ५२९] छ कप्पस्स पलिमंथू पन्नत्ता, तंजहा - कोकुतिते संजमस्स पलिमंथू, मोहरिते सच्चवयणस्स पलिमंथू, चक्खुलोलुते इरितावहिताते पलिमंथू, तिंतिणिते एसणागोतरस्स पलिमंथू, इच्छालोभिते मुत्तिमग्गस्स 10 पलिमंथू, भिज्जाणिदाणकरणे मोक्खमग्गस्स पलिमंथू । सव्वत्थ भगवता अणिताणता पसत्था । [सू० ५३०] छव्विधा कप्पट्ठिती पन्नत्ता, तंजहा - सामातितकप्पट्ठिती, छेदोवट्ठावणितकप्पट्ठिती, निव्विसमाणकप्पट्ठिती, णिव्विट्ठकप्पट्ठिती, जिणकप्पट्ठिती, थेरकप्पट्ठिती । [टी०] कल्पाधिकारे सूत्रद्वयम् - छ कप्पेत्यादि, षट् कल्पस्य कल्पोक्तसाध्वाचारस्य परिमथ्नन्तीति परिमन्थवः, उणादित्वात्, पाठान्तरेण परिमन्था वाच्या:, घातका इत्यर्थः, इह च मन्थो द्विधा - द्रव्यतो भावतश्च, यत आह ६३७ दव्वम्मि मंथओ खलु तेणामंथिज्जए जहा दहियं । दहितुल्लो खलु कप्पो मंथिज्जइ कुक्कुयाईहिं ॥ [ बृहत्कल्प० ६३१६] ति । तत्र कुक्कुइए त्ति कुच अवस्यन्दन [ ] इति वचनात् कुत्सितम् अप्रत्युपेक्षितत्वादिना कुचितम् अवस्यन्दितं यस्य स कुकुचित:, स एव कौकुचित:, कुकुचा वा अवस्यन्दनं प्रयोजनमस्येति कौकुचिक:, स च त्रिधा - स्थान-: न- शरीरभाषाभि:, उक्तं च १. प्रत्यगिरं पा० जे२ ॥ २. प्रस्तार्य जे१ ॥ ३. “कुच शब्दे तारे १८४, कुच सम्पर्चन - कौटिल्य प्रतिष्टम्भविलेखनेषु ८५७, कुच संकोचने १३६९" - पा० धा० ॥ Jain Education International For Private & Personal Use Only 15 20 www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy