SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ [सू० ५१३-५१४] षष्ठमध्ययनं षट्स्थानकम् । ६२५ व्याजेनापसर्प्य अपसृतं कृत्वा पुनरवसरमवाप्य विवदते, उस्सक्कइत्त त्ति उत्ष्वष्क्य उत्सृत्य लब्धावसरतयोत्सुकीभूय, उस्सक्कावइत्त त्ति पाठान्तरे परमुत्सुकीकृत्य लब्धावसरो जयार्थी विवदते, तथा अणुलोमइत्त त्ति विवादाध्यक्षान् सामनीत्याऽनुलोमान् कृत्वा, प्रतिपन्थिनमेव वा पूर्वं तत्पक्षाभ्युपगमेनाऽनुलोमं कृत्वा पडिलोमइत्ता प्रतिलोमान् कृत्वा अध्यक्षान् प्रतिपन्थिनं वा, सर्वथा सामर्थ्य सतीति, तथा भइत्त त्ति अध्यक्षान् 5 भक्त्वा संसेव्य, तथा भेलइत्त त्ति स्वपक्षपातिभिर्मिश्रान् कारणिकान् कृत्वेति भाव:, क्वचिद् भेयइत्त त्ति पाठः, तत्र भेदयित्वा केनाप्युपायेन प्रतिपन्थिनं प्रति कारणिकान् द्वेषिणो विधाय स्वपक्षग्राहिणो वेति भावः ।। [सू० ५१३] छव्विहा खुड्डा पाणा पन्नत्ता, तंजहा-बेंदिता, तेंदिता, चउरिंदिता, संमुच्छिमपंचेंदिततिरिक्खजोणिता, तेउकातिता, वाउकातिता । 10 [टी०] विवादं च कृत्वा ततोऽप्रतिक्रान्ता: केचित् क्षुद्रसत्त्वेषूत्पद्यन्त इति तान्निरूपयन्नाह- छव्विहेत्यादि सुगमम्, परमिह क्षुद्रा: अधमा:, यदाह अल्पमधमं पणस्त्रीं क्रूरं सरघां नटी च षट् क्षुद्रान् । ब्रुवते [ ] इति, अधमत्वं च विकलेन्द्रिय-तेजोवायूनामनन्तरभवे सिद्धिगमनाभावाद्, यत उक्तम्भूदगपंकप्पभवा चउरो हरिया उ छच्च सिज्झेजा । विगला लभेज विरइं न हु किंचि लभेज सुहुमतसा ॥ [बृहत्सं० २९७] सूक्ष्मत्रसा: तेजोवायव इति तथा एतेषु देवानुत्पत्तेश्च, यत उक्तम्पुढवी-आउ-वणस्सइ-गब्भे पजत्तसंखजीवीसु । सग्गच्चुयाण वासो सेसा पडिसेहिया ठाणा ॥ [बृहत्सं० १८०] इति । सम्मूर्छिमपञ्चेन्द्रियतिरश्चां चाधमत्वं तेषु देवानुत्पत्तेः, तथा पञ्चेन्द्रियत्वेऽप्यमनस्कतया 20 विवेकाभावेन निर्गुणत्वादिति, वाचनान्तरे तु सिंहा: व्याघ्रा वृका दीपिका ऋक्षास्तरक्षा इति क्षुद्रा उक्ताः, क्रूरा इत्यर्थः ।। [सू० ५१४] छव्विहा गोयरचरिया पन्नत्ता, तंजहा-पेडा, अद्धपेडा, गोमुत्तिया, पतंगवीहिया, संबुक्कवट्टा, गंतुंपच्चागता । १. तुलना- “क्षुद्रा व्यङ्गा नटी वेश्या सरघा कण्टकारिका । त्रिषु क्रूरेऽधनेऽल्पेऽपि क्षुद्राः मात्रा परिच्छदे ॥१७७॥" इति अमरकोषे ॥ २. न उ किंचि पा० जे२ ॥ 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy