SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ [सू० ४९८-४९९] षष्ठमध्ययनं षट्स्थानकम् । जाति: मातृक: पक्ष:, तया आर्या: अपापा निर्दोषा जात्यार्या: विशुद्धमातृका इत्यर्थः, अंबढेत्याद्यनुष्टुप्प्रतिकृतिः, षडप्येता इभ्यजातय इति, इभमर्हन्तीतीभ्या:, यद्रव्यस्तूपान्तरित उच्छ्रितकदलिकादण्डो हस्ती न दृश्यते ते इभ्या इति श्रुति:, तेषां जातय इभ्यजातयस्ता एता इति । कुलं पैतृक: पक्ष:, उग्रा आदिराजनारक्षकत्वेन ये व्यवस्थापितास्तद्वंश्याश्च, ये तु 5 गुरुत्वेन ते भोगास्तद्वंश्याश्च, ये तु वयस्यतयाऽऽचरितास्ते राजन्यास्तद्वंश्याश्च, इक्ष्वाकवः प्रथमप्रजापतिवंशजाः, ज्ञाता: कुरवश्च महावीर-शान्तिजिनपूर्वजा:, अथवैते लोकरूढितो ज्ञेया: । [सू० ४९८] छव्विधा लोगद्विती पन्नत्ता, तंजहा-आगासपतिट्टिते वाते, वातपतिट्ठिए उदधी, उदधिपतिट्टिता पुढवी, पुढविपइट्ठिया तसा थावरा पाणा, 10 अजीवा जीवपइट्ठिया, जीवा कम्मपतिट्ठिया । [टी०] इयं च जातिकुलार्यादिका लोकस्थितिरिति लोकस्थितिप्रत्यासत्या तामेवाहछव्विहेत्यादि, इदं पूर्वमेव व्याख्यातम्, नवरमजीवा औदारिकादिपुद्गलास्ते जीवेषु प्रतिष्ठिताः आश्रिताः, इदं चानवधारणं बोद्धव्यम्, जीवविरहेणापि बहुतराणामजीवानामवस्थानात्, पृथिवीविरहतोऽपि त्रस-स्थावरवदिति, तथा जीवा: 15 कर्मसु ज्ञानावरणादिषु प्रतिष्ठिता:, प्रायस्तद्विरहितानां तेषामभावादिति । [सू० ४९९] छद्दिसाओ पन्नत्ताओ, तंजहा-पातीणा पडीणा दाहिणा उदीणा उड्डा अधा । छहिं दिसाहिं जीवाणं गती पवत्तति, तंजहा-पायीणाए जाव अधाए १। एवमागती २, वक्वंती ३, आहारे ४, वुड्डी ५, निवुड्डी ६, विगुव्वणा ७, 20 गतिपरिताते ८, समुग्घाते ९, कालसंजोगे १०, दंसणाभिगमे ११, णाणाभिगमे १२, जीवाभिगमे १३, अजीवाभिगमे १४ । एवं पंचेंदियतिरिक्खजोणियाण वि मणुस्साण वि । टी०] अनन्तरं कर्मप्रतिष्ठिता जीवा उक्ता:, तेषां च दिक्ष्वेव गत्यादयो भवन्तीति १. करलिका' जे१ ॥ २. दृश्यतां सू० १७१,२८६,७०४ ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy