SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ आचार्यश्री अभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे [सू० ४८१] छ तारग्गहा पन्नत्ता, तंजहा - सुक्के, बुहे, बहस्सति, अंगार सणिच्छरे, केतू । ६०६ [0] तारकाकारा ग्रहास्तारकग्रहाः, लोके हि नव ग्रहाः प्रसिद्धाः, तत्र च चन्द्राऽऽदित्य-‍ -राहूणामतारकाकारत्वादन्ये षट् तथोक्ता इति, सुंके त्ति शुक्रः, बहस्सइ त्ति 5 बृहस्पतिः, अंगारको मङ्गलः, सनिच्छरे त्ति शनैश्चर इति [सू० ४८२] छव्विहा संसारसमावन्नगा जीवा पन्नत्ता, तंजहा - पुढविकाइया जाव तसकाइया । पुढविकाइया छगइया छआगतिया पन्नत्ता, तं जहा - पुढविकायिए पुढविकाइएसु उववज्जमाणे पुढविकाइएहिंतो वा आउ० जाव तसकाइएहिंतो 10 वा उववज्जेज्जा, से चेव णं से पुढविकाइए पुढविकाइयत्तं विप्पजहमाणे पुढविकाइयत्ताए वा जाव तसकाइयत्ताए वा गच्छेज्जा । आउकाइया वि छगतिया छआगतिया एवं चेव जाव तसकायिया । 15 [टी०] संसारसमापन्नकजीवसूत्रे पृथ्वीकायिकादयो जीवतयोक्ताः, पूर्वसूत्रे तु निकायत्वेनेति विशेषान्न पुनरुक्ततेति । [सू० ४८३ ] छव्विहा सव्वजीवा पन्नत्ता, तंजा - आभिणिबोधियणाणी जाव केवलणाणी, अन्नाणी । अहवा छव्विधा सव्वजीवा पन्नत्ता, तंजहा - एगिंदिया जाव पंचिंदिया, अदिया । अहवा छव्विहा सव्वजीवा पन्नत्ता, तंजहा- ओरालियसरीरी, वेउव्वियसरीरी, 20 आहारगसरीरी, तेअगसरीरी, कम्मगसरीरी, असरीरी । [ टी०] ज्ञानिसूत्रे अज्ञानिनस्त्रिविधा मिथ्यात्वोपहतज्ञानाः । इन्द्रियसूत्रेऽनिन्द्रियाः अपर्याप्ताः केवलिनः सिद्धाश्चेति । शरीरिसूत्रे यद्यप्यन्तरगतौ कार्मणशरीरिसम्भवस्तद्व्यतिरिक्तस्य तैजसशरीरिणोऽसम्भवस्तथाप्येकतराविवक्षया भेदो व्याख्यातव्यः, तथा अशरीरी सिद्ध इति । १. सचिरे त्ति जे१ । सणेच्चरे त्ति खं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy