SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ [सू० ४७९-४८०] षष्ठमध्ययनं षट्स्थानकम् । ६०५ जाव परक्कमे ति वा, तंजहा-जीवं वा अजीवं करणयाए १, अजीवं वा जीवं करणयाए २, एगसमएणं वा दो भासातो भासित्तए ३, सयं कडं वा कम्मं वेदेमि वा मा वा वेएमि ४, परमाणुपोग्गलं वा छिंदित्तए वा भिंदित्तए वा अगणिकाएण वा समोदहित्तए ५, बहिता वा लोगंता गमणताए ६ । [टी०] छद्मस्थस्य धर्मास्तिकायादिषु ज्ञानशक्तिर्नास्तीत्युक्तमधुना सर्वजीवानां येषु 5 यथा शक्तिर्नास्ति तानि तथाऽऽह- छहीत्यादि, षट्सु स्थानेषु सर्वजीवानां संसारिमुक्तरूपाणां नास्ति, ऋद्धिः विभूति:, इतीति एवंप्रकारा यया जीवादिरजीवादि: क्रियते, वा विकल्पे, एवं द्युति: प्रभा माहात्म्यमित्यर्थः, यावत्करणात् ‘जसे इ वा बले इ वा वीरिए इ वा पुरिसक्कारपरक्कमे इव' त्ति, इदं च व्याख्यातमनेकश इति न व्याख्यायते । तद्यथा- जीवं वेत्यादि, जीवस्याजीवस्य करणतायाम्, जीवमजीवं 10 कर्तुमित्यर्थः १, अजीवस्य वा जीवस्य करणतायाम् २, एगसमयेण व त्ति युगपद्वा द्वे भाषे सत्यासत्यादिके भाषितुमिति ३, स्वयंकृतं वा कर्म वेदयामि वा मा वा वेदयामीत्यत्रेच्छावशे वेदनेऽवेदने वा नास्ति बलमिति प्रक्रमः, अयमभिप्रायःन हीच्छावशत: प्राणिनां कर्मणः क्षपणा-ऽक्षपणे स्तो बाहुबलिन इव, अपि त्वनाभोगनिर्वर्तिते ते भवत: अन्यत्र केवलिसमुद्घातादिति ४, परमाणुपुद्गलं वा छेत्तुं 15 वा खड्गादिना द्विधाकृत्य, भेत्तुं वा सूच्यादिना विद्ध्वा, छेदादौ परमाणुत्वहाने:, अग्निकायेन वा समवदग्धुमिति, सूक्ष्मत्वेनादाह्यत्वात्तस्येति ५, बहिस्ताद्वा लोकान्ताद् गमनतायाम् ६, अलोकस्यापि लोकताऽऽपत्तेरिति ।। [सू० ४८०] छज्जीवनिकाया पन्नत्ता, तंजहा-पुढविकाइया जाव तसकाइया । [टी०] जीवमजीवं कर्तुमित्युक्तमतो जीवपदार्थस्यैव बहुधा प्ररूपणाय छज्जीवनिकायेत्यादि सूत्रप्रपञ्चमाह, सुगमश्चायम्, नवरं जीवानां निकाया राशयो जीवनिकाया:, इह च जीवनिकायानभिधाय यत् पृथिवीकायिकादिशब्दैनिकायवन्त उक्ताः तत्तेषामभेदोपदर्शनार्थम्, न ह्येकान्तेन समुदायात् समुदायिनो व्यतिरिच्यन्ते, व्यतिरेकेणाप्रतीयमानत्वादिति । 25 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy