SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे सोहम्मीसाणेसु णं कप्पेसु विमाणा पंच जोयणसयाई उड्डउच्चत्तेणं पन्नत्ता २ । बंभलोग - लंततेसु णं कप्पेसु देवाणं भवधारणिज्जसरीरगा उक्कोसेणं पंच रयणीओ उडउच्चत्तेणं पन्नत्ता ३ | नेरइया णं पंचवने पंचरसे पोग्गले बंधेंसु वा बंधंति वा बंधिस्संति वा, 5 तंजहा - किण्हे जाव सुक्किले, तित्ते जाव मधुरे । एवं जाव वेमाणिता १-२४। 10 ६०० [सू० ४६९ ] जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं गंगं महानदिं पंच महानदीओ समप्पेंति, तंजहा- जउणा, सरऊ, आदी, कोसी, मही १ । जंबूमंदरस्स दाहिणेणं सिंधुं महाणदिं पंच महानदीओ समप्पेंति, तंजहासतद्दू, वितत्था, विभासा, एरावती, चंद्रभागा २ | जंबूमंदरस्स उत्तरेणं रत्तं महानई पंच महानदीओ समप्पेंति, तंजहा- किण्हा, महाकिण्हा, नीला, महानीला, महातीरा ३ | जंबूमंदरस्स उत्तरेणं रत्तावतिं महानदिं पंच महानईओ समप्पेंति, तंजहाइंदा, इंदसेणा, सुसेणा वारिसेणा, महाभोगा ४ । [टी०] यथावस्थिताश्च भावा ऊर्ध्वलोके सौधर्म्मादय इति तद्विषयं सूत्रत्रयम्, 15 तथाऽधोलोकादौ लोके नारकादयश्चतुर्विंशतिरिति तद्गतां चतुर्विंशतिसूत्रीं तथा तिर्यग्लोके जम्बूद्वीपादय इति तद्गतवस्तुविषयं च सूत्रचतुष्टयमाह । सर्वाण्येतानि सुगमानि, नवरं धं शरीरादितयेति । दक्षिणेनेति भरते समप्पेंति त्ति समाप्नुवन्ति, उत्तरेणेति ऐरवत इति । [सू० ४७० ] पंच तित्थगरा कुमारवासमज्झावसित्ता मुंडे जाव पव्वतिता, 20 तंजहा - वासुपुज्जे, मल्ली, अरिट्ठनेमी, पासे, वीरे । [सू० ४७१] चमरचंचाते णं राजधाणीते पंच सभातो पन्नत्ताओ, तंजहासभा सुधम्मा, उववातसभा, अभिसेयसभा, अलंकारितसभा, ववसातसभा १। एगमेगे णं इंदट्ठाणे पंच सभाओ पन्नत्ताओ, तंजहा - सभा सुहम्मा जाव ववसातसभा २। १. महानदी ला० विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy