SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ 5 [सू० ४७२-४७४] पञ्चममध्ययनं पञ्चस्थानकम् । तृतीय उद्देशकः [सू० ४७२] पंच णक्खत्ता पंचतारा पन्नत्ता, तंजहा-धणिट्ठा, रोहिणी, पुणव्वसू, हत्थो, विसाहा । [सू० ४७३] जीवा णं पंचट्ठाणणिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा चिणंति वा चिणिस्संति वा, तंजहा-एगिंदितनिव्वत्तिते जाव पंचेंदितनिव्वत्तिते, एवं चिण उवचिण बंध उदीर वेद तध णिजरा चेव ॥ [सू० ४७४] पंचपतेसिता खंधा अणंता पण्णत्ता । पंचपतेसोगाढा पोग्गला अणंता पण्णत्ता जाव पंचगुणलुक्खा पोग्गला अणंता पण्णत्ता । ॥ पंचट्ठाणं समत्तं ॥ [टी०] पूर्वतरसूत्रे भरतवक्तव्यतोक्तेति तत्प्रस्तावात्तदुत्पन्नतीर्थकरसूत्रं सुगमम्, नवरं 10 कुमाराणामराजभावेन वास: कुमारवास:, तम् अज्झावसित्त त्ति अध्युष्येति । तथा भरतादिक्षेत्रप्रस्तावात् क्षेत्रभूतचमरचञ्चादिवक्तव्यताभिधायि सूत्रद्वयम् । चमरचञ्चा रत्नप्रभापृथिव्यां चमरस्यासुरकुमारराजस्येति । सुधर्मा सभा यस्यां शय्या, उपपातसभा यस्यामुत्पद्यते, अभिषेकसभा यस्यां राज्याभिषेकेणाभिषिच्यते, अलङ्कारिका यस्यामलङ्क्रियते, व्यवसायसभा यत्र पुस्तकवाचनतो व्यवसायं तत्त्वनिश्चयं करोति, 15 एताश्च यथाक्रममुत्तरपूर्वस्यां द्रष्टव्या इति । देवनिवासाधिकारान्नक्षत्रसूत्रम् । नक्षत्रादिदेवरूपता च सत्त्वानां कर्मपुद्गलचयादेरिति चयादिसूत्रषट्कम् । पुद्गलाश्च विविधपरिणामा इति पुद्गलसूत्राणीति, व्याख्या च प्राग्वदध्ययनसमाप्तिं यावत् सुकरा चेति पञ्चस्थानकस्य तृतीय उद्देशकः ॥ इति श्रीमदभयदेवाचार्यविरचिते स्थानाङ्गविवरणे पञ्चस्थानकाख्यं 20 पञ्चममध्ययनम् ॥ श्लोकाः १६२५ ॥ १. सू० १२५ आदि ॥ २. उद्देशकः जे१ विना नास्ति ॥ ३. यनं समाप्तमिति खं० पा० जे२ ॥ -A-23 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy