SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ५६६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे तथाऽन्त: मध्ये उपाश्रयस्य उच्चारं पुरीषं प्रश्रवणं मूत्रं विञ्चन् सर्वं परिष्ठापयन् विशोधयन् पादादिलग्नस्य निरवयवत्वं कुर्वन् शौचभावेन वेति, अथवा सकृद्विवेचनं बहुशो विशोधनम्, उक्तं च सव्वस्स छड्डण विगिंचणा उ पुयपादहत्थलग्गस्स । 5 फुसण धुवणा विसोहण सकिं च बहुसो य नाणत्तं ॥ [बृहत्कल्प० ५८१३] इति नातिक्रामति। इह च भावार्थ एवम्– आचार्यो नोत्सर्गतो विचारभूमिं गच्छति दोषसम्भवात्, तथाहि- श्रुतवानयमित्यादिगुणत: पूर्वं वीथिषु वणिजो बहुमानादभ्युत्थानादि कृतवन्तस्ततो विचारभूमौ सकृद् द्विर्वाऽऽचार्यस्य गमने आलस्यात्तन्न कुर्वन्ति पराङ्मुखाश्च भवन्ति, एतच्चेतरे दृष्ट्वा शङ्कन्ते यदुतायमिदानीं पतितो वणिजानामभ्युत्थानाधकरणादित्येवं 10 मिथ्यात्वगमनादयो दोषा:, उक्तं च सुयवं तवस्सि परिवारवं च वणियंतरावणुट्ठाणे । अन्तरापणो वीथी, दट्ठाणनिग्गमम्मि य द्विर्निर्गमे हाणी य विनयस्य परंमुहाऽवन्नो ॥ [व्यवहारभा० २५४३] अवर्णो नूनं द्विर्भुङ्क्ते इति । गुणवंत जतो वणिया पूइंतऽन्ने वि सन्नया तम्मि । पडिओ त्ति अणुट्ठाणे अनुत्थाने दुविहनियत्ती अभिमुहाणं ॥ [व्यवहारभा० २५४४] श्रावकत्वप्रव्रजितत्वाभ्यां निवृत्तिरिति । तथा मत्सरिभ्य: सकाशान्मरण-बन्धना-ऽपभ्राजनादयोऽन्येऽपि व्यवहारभाष्यादवगन्तव्या इति द्वितीयोऽतिशय: । तथा प्रभुः समर्थः, इच्छा अभिलाषो वैयावृत्यकरणे यदि भवेत्तदा वैयावृत्यं 20 भक्तपानगवेषण-ग्रहणत: साधुभ्यो दानलक्षणं कुर्यात्, अथेच्छा अभिलाषस्तदकरणे तन्न कुर्यादिति, भावार्थस्त्वयम्- आचार्यस्य भिक्षाभ्रमणं न कल्पते, यतोऽवाचिउप्पन्ननाणा जह नो अडंति, चोत्तीसबुद्धाइसया जिणिंदा ।। एवं गणी अट्ठगुणोववेओ, सत्था व नो हिंडइ इडिमं तु ॥ [व्यवहारभा० २५७१] दोषास्त्वमी25 भारेण वेदणा वा हिंडते उच्चनीयसासो वा । [बृहत्कल्प० २५७४] आइयणछड्डणाई प्रचुरपानकादेरापानादौ छादयो गेलन्ने पोरिसीभंगो ॥ [व्यवहारभा० १. वाणि जे१,२ पा० ॥ 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy