SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ ५५६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे सेढिं विलग्गओ तं विसुज्झमाणं तओ चयंतस्स । तह संकिलिस्समाणं परिणामवसेण विनेयं ॥ [विशेषाव० १२७७-७८] ति । अथशब्दो यथार्थः, यथैवाऽकषायतयेत्यर्थः, आख्यातम् अभिहितम् अथाख्यातम्, तदेव संयमोऽथाख्यातसंयम:, अयं च छद्मस्थस्योपशान्तमोहस्य 5 क्षीणमोहस्य च स्यात् केवलिन: सयोगस्यायोगस्य च स्यादिति, इहाभ्यधायि अहसदो जाहत्थो आङोऽभिविहीए कहियमक्खायं । चरणमकसायमुदियं तमहक्खायं अहक्खायं ॥ तं दुविकप्पं छउमत्थ-केवलिविहाणओ पुणेक्ोक्कं । खय-समज-सजोगाजोगि केवलिविहाणओ दुविहं ॥ [ विशेषाव० १२७९-८०] ति । 10 [सू० ४२९] एगिंदिया णं जीवा असमारभमाणस्स पंचविधे संजमे कज्जति, तंजहा- पुढविकातितसंजमे जाव वणस्सतिकातितसंजमे । एगिदिया णं जीवा समारभमाणस्स पंचविहे असंजमे कजति, तंजहा- पुढविकातितअसंजमे जाव वणस्सतिकातितअसंजमे । [टी०] एगिदिया णं जीव त्ति एकेन्द्रियान् णमित्यलङ्कारे जीवान् असमारभमाणस्य 15 संघट्टादीनामविषयीकुर्वतः सप्तदशप्रकारस्य संयमस्य मध्ये पञ्चविधः संयमो व्युपरमोऽनाश्रवः क्रियते भवति, तद्यथा-पृथिवीकायिकेषु विषये संयमः सङ्घट्टाधुपरम: पृथिवीकायिकसंयमः, एवमन्यान्यपि पदानि, असंयमसूत्रं संयमसूत्रवद् विपर्ययेण व्याख्येयमिति । [सू० ४३०] पंचिंदिया णं जीवा असमारभमाणस्स पंचविधे संजमे कजति, 20 तंजहा- सोतिंदितसंजमे जाव फासिंदितसंजमे । पंचिंदिया णं जीवा समारभमाणस्स पंचविधे असंजमे कजति, तंजहासोतिंदियअसंजमे जाव फासिंदियअसंजमे । सव्वपाण-भूय-जीव-सत्ता णं असमारभमाणस्स पंचविधे संजमे कजति, तंजहा- एगेदितसंजमे जाव पंचेंदितसंजमे । 25 सव्वपाण-भूत-जीव-सत्ता णं समारभमाणस्स पंचविधे असंजमे कजति, तंजहा- एगेंदितअसंजमे जाव पंचेदितअसंजमे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy