SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ [सू० ४२१] पञ्चममध्ययनं पञ्चस्थानकम् । द्वितीय उद्देशकः । ५४७ तं चेवऽणुसजते अनुसरन् ववहारविहिं पउंजइ जहुत्तं । एसो सुयववहारो पन्नत्तो वीअरागेहिं ॥ [व्यव० भा० ४४३५-३६] २॥ अपरक्कमो तवस्सी गंतुं जो सोहिकारगसमीवे । न चएई आगंतुं सो सोहिकरो वि देसाओ ॥ अह पट्टवेइ सीसं देसंतरगमणनट्ठचेट्ठाओ । इच्छामऽजो ! काउं सोहिं तुब्भं सगासम्मि ॥ [व्यव० भा० ४४४०-४१] सो ववहारविहिन्नू अणुमजित्ता सुओवएसेणं । सीसस्स देइ आणं तस्स इमं देह पच्छित्तं ॥ [व्यव० भा० ४४८९] गूढपदैरुपदिशतीति ३। जेणऽन्नइया दिटुं सोहीकरणं परस्स कीरंतं । तारिसयं चेव पुणो उप्पन्नं कारणं तस्स ॥ [व्यव० भा० ४५१५] 10 सो तम्मि चेव दव्वे खेत्ते काले य कारणे पुरिसे । तारिसयं चेव पुणो करिंतु आराहओ होइ ॥ वेयावच्चकरो वा सीसो वा देसहिंडओ वा वि । देसं अवधारेंतो चउत्थओ होइ ववहारो ॥ [व्यव० भा० ४५१७-१८] त्ति ४ । बहुसो बहुस्सुएहिं जो वत्तो नो निवारिओ होइ । वत्तणुवत्तपमाणं जीएण कयं हवइ एयं ॥ [व्यव० भा० ४५४२] तथाजं जस्स उ पच्छित्तं आयरिअपरंपराए अविरुद्धं । जोगा य बहुविहीया एसो खलु जीयकप्पो उ ॥ [व्यव० भा० १२] इति ५ । जीतम् आचरितम्, इदं चास्य लक्षणम् - असढेण समाइन्नं जं कत्थइ केणई असावजं । न निवारियमन्नेहिं बहुमणुमयमेयमायरियं ॥ [बृहत्कल्प० ४४९९] इति । आगमादीनां व्यापारणे उत्सर्गा-ऽपवादावाह- यथेति यत्प्रकार: केवलादीनामन्यतमः से तस्य व्यवहर्तुः स वा उक्तलक्षणः, तत्र तेषु पञ्चसु व्यवहारेषु मध्ये तस्मिन् वा प्रायश्चित्तदानादिव्यवहारकाले व्यवहर्त्तव्ये वा वस्तुनि विषये आगम: केवलादि: स्याद् 25 भवेत्, तादृशेनेति शेष:, आगमेन व्यवहारं प्रायश्चित्तदानादिकं प्रस्थापयेत् प्रवर्तयेत्, १. 'दुम्मेहत्ता न तरति अवधारेउं बहुं जो तु' इति व्यवहारभाष्ये उत्तरार्धम् ॥ २. यथाप्रकार: जे१ खं० ।। 15 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy