SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ [सू० ४१६] पञ्चममध्ययनं पञ्चस्थानकम् । द्वितीय उद्देशकः । हयादेर्दुष्टादागच्छतो भीत इति तृतीयम् । परः आत्मव्यतिरिक्तः सहस त्ति अकस्मात् बलस त्ति बलेन हठात् सकारस्त्वागमिको बाहौ गृहीत्वेति चतुर्थम् । बहिया व नगरादेर्बहिरारामगतं वा उद्यानगतं वा निर्ग्रन्थम्, तत्र आरामो विविधपुष्पजात्युपशोभित उद्यानं तु चम्पकवनाद्युपशोभितमिति, संपरिक्खिवित्त त्ति संपरिक्षिप्य परिवार्य सन्निविशेत क्रीडाद्यर्थं गत आवासं कुर्यादिति पञ्चममिति । इच्चे हीत्यादिना निगमनम्, 5 इह च पीठादीनामर्पणस्य ग्रहणव्यतिरेकेणासम्भवात् तद्ग्रहणमप्यनेनैव सङ्गृहीतं द्रष्टव्यमिति, भवन्ति चात्र गाथा: अंतेउरं च तिविहं जुन्नं नवयं च कन्नगाणं च । एक्क्कं पि यदुविहं सट्ठाणे चेव परठाणे ॥ एतेसामन्नयरं रन्नो अंतेउरं तु जो पविसे । सो आणाअणवत्थं मिच्छत्तविराहणं पावे ॥ [ निशीथभा० २५१३-१४] सद्दाइइंदियत्थोवओगदोसा न एसणं सोहे । सिंगारकहाकहणे एगयरुभए य बहुदोसा ॥ या व नर्गतस्येत्यर्थ: होंति दोसा केरिसिगा कहणगिण्हणाईया । गव्वो बाउसियत्तं सिंगाराणं च संभरणं ॥ बितियपद अपवाद इत्यर्थ: मणाभोगा १ वसहि परिक्खेव २ सेज्जसंथारे ३ । हयमाईदुट्ठाणं आवयमाणाण ४ कजेसु ५ ॥ [ निशीथभा० २५१८-२० ] इति । [सू० ४१६] पंचहिं ठाणेहिमित्थी पुरिसेण सद्धिं असंवसमाणी वि गब्भं धरेज्जा, तंजहा - इत्थी दुव्वियडा दुन्निसण्णा सुक्कपोग्गले अधिट्ठिज्जा, सुक्कपोग्गलसंसिट्टे व से वत्थे अंतो जोणीते अणुपविसेज्जा, सई व से 20 सुक्कपोग्गले अणुपवेसेज्जा, परो व से सुक्कपोग्गले अणुपवेसेज्जा, सीओदगवियडेण वा से आयममाणीते सुक्कपोग्गला अणुपविसेज्जा । इच्चेतेहिं पंचहिं ठाणेहिं जाव धरेज्जा १ । १. संनिवेशेत- सर्वेषु आदर्शेषु ॥ २. भोगे जे१ ॥ -A-19. ५३७ Jain Education International 10 पंचहिं ठाणेहिमित्थी पुरिसेण सद्धिं संवसमाणी वि गब्धं नो धरेज्जा, तंजहा- अप्पत्तजोव्वणा १, अतिक्कंतजोव्वणा २, जातिवंझा ३, गेलन्नपुट्ठा 25 For Private & Personal Use Only 15 www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy