SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ ५३८ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे ४, दोमणंसिता ५ । इच्चेतेहिं पंचहिं ठाणेहिं जाव नो धरेज्जा २ । पंचहिं ठाणेहिमित्थी पुरिसेण सद्धिं संवसमाणी वि गभं नो धरेजा, तंजहा- निच्चोउया, अणोउया, वावन्नसोया, वाविद्धसोया, अणंगपडिसेविणी। इच्चेतेहिं पंचहिं ठाणेहिमित्थी पुरिसेण सद्धिं संवसमाणी वि गन्भं णो धरेज्जा 5 पंचहिं ठाणेहिं इत्थी पुरिसेहिं सद्धिं संवसमाणी वि गन्भं नो धरेजा, तंजहा- उउम्मि णो णिगामपडिसेविणी तावि भवति, समागता वा से सुक्कपोग्गला पडिविद्धंसंति, उदिन्ने वा से पित्तसोणिते, पुरा वा देवकम्मुणा, पुत्तफले वा नो निन्विटे भवति । इच्चेतेहिं जाव नो धरेजा ४ । [टी०] अनन्तरमन्त:पुरसूत्रत्वात् स्त्रीगतमुक्तमधुनाऽपि तद्गतमेव क्रियाविशेषमाहपंचहीत्यादि सूत्रचतुष्टयं कण्ठ्यम्, नवरं दुव्वियड त्ति विवृता अनावृता सा 10 चोत्तरीयापेक्षयाऽपि स्यादतो दुःशब्देन विशेष्यते- दुष्ठ विवृता दुर्विवृता, परिधानवर्जितेत्यर्थः, अथवा विवृतोरुका दुर्विवृता, या दुर्विवृता सती दुनिषण्णा दुष्ठ विरूपतयोपविष्टा गुह्यप्रदेशेन कथञ्चित् पुरुषनिसृष्टशुक्रपुद्गलवद्भूमिपट्टादिकमासनमाक्रम्य निविष्टा सा दुर्विवृतदुनिषण्णेति शुक्रपुद्गलान् कथञ्चित् पुरुष निसृष्टानासनस्थानधितिष्ठेत् योन्याकर्षणेन संगृह्णीयात् तथा शुक्रपुद्गलसंसृष्टं से तस्याः 15 स्त्रिया वस्त्रमन्त: मध्ये योनावनुप्रविशेत्, इह च वस्त्रमित्युपलक्षणम्, तथाविधमन्यदपि केशिमातु: केशवत् कण्डूयनार्थं रक्तनिरोधार्थं वा तया प्रयुक्तं सदनुप्रविशेद् अनाभोगेन वा तथाविधं वस्त्रं परिहितं सद् योनिमनुप्रविशेत्, तथा स्वयमिति पुत्रार्थिनीत्वाच्छीलरक्षकत्वाच्च से ति सा शुक्रपुद्गलान् योनावनुप्रवेशयेत्, तथा परो व त्ति श्वश्रूप्रभृतिकः पुत्रार्थमेव से तस्या योनाविति गम्यते, तथा वियडं ति समयभाषया 20 जलं तच्चानेकधेत्यत उच्यते शीतोदकलक्षणं यद्विकटं पल्वलादिगतमित्यर्थः तेन वा से तस्या आचमत्या: पूर्वपतिता उदकमध्यवर्त्तिन: शुक्रपुद्गला: अनुप्रविशेयुरिति। इच्चेएहीत्यादि निगमनमिति । अप्राप्तयौवना प्राय आ वर्षद्वादशकादार्त्तवाभावात्, १. पासं० विना- स्या पामू०, स्यात् जे२ । सा जे१ खं० मध्ये नास्ति ॥ २. से त्ति सर्वेषु जे १,२, पा० खं० हस्तलिखितादर्शेषु पाठः ॥ ३. वेत्ति सर्वेषु जे१, २, पा० खं० हस्तलिखितादर्शेषु पाठः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy