SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ ५१४ 20 तथा प्रतिमा एकरात्रिक्यादिकया कायोत्सर्गविशेषेणैव तिष्ठतीत्येवंशीलो यः स 5 प्रतिमास्थायी । 25 आचार्यश्री अभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे स्थानात वेति । उत्कुटुकासनं पीठादौ पुतालगनेनोपवेशनरूपमभिग्रहतो यस्यास्ति स उत्कुटुकासनिकः । तथा निषद्या उपवेशनविशेषः, सा च पञ्चधा, तत्र यस्यां समं पादौ पुतौ च स्पृशतः 10 सा समपादपुता १, यस्यां तु गोरिव उपवेशनं सा गोनिषधिका २, यत्र पुताभ्यामुपविष्टः सन् एकं पादमुत्पाट्याऽऽस्ते सा हस्तिसुण्डिका ३, पर्यङ्काऽर्धपर्यङ्का च प्रसिद्धा ४-५, निषद्यया चरति नैषधिक इति । दण्डस्येवायतिः दीर्घत्वं पादप्रसारणेन यस्य स दण्डायतिकः । तथा लगण्डं किल दुःसंस्थितं काष्ठम्, तद्वद् मस्तक - पार्ष्णिकानां भुवि लगनेन पृष्ठस्य चालगनेनेत्यर्थः, 15 यः शेते तथाविधाभिग्रहात् स लगण्डशायी । तथा आतापयति आतापनां शीता - ऽऽतपादिसहनरूपां करोतीति आतापकः । तथा न विद्यते प्रावृतं प्रावरणमस्येति अप्रावृतकः । तथा न कण्डूयत इति अकण्डूयकः । स्थानातिगः इत्यादिपदानां कल्पभाष्यव्याख्येयम् उद्धट्ठाणं ठाणाइयं तु पडिमा य होंति मासाई । पंचेव णिसेज्जाओ तासि विभासा उ कायव्वा ॥ वीरासणं तु सीहासणे व्व जह मुक्कजाणुग निविट्ठो । वीरासनं भून्यस्तपादस्य सिंहासने उपविष्टस्य तदपनयने या कायावस्था तद्रूपम्, दुष्करं च तदिति, अत एव वीरस्य साहसिकस्यासनमिति वीरासनमुक्तम्, तदस्यास्तीति वीरासनिकः । दंडे लगंड उवमा आयय कुजे य दोहं पि ॥ [ बृहत्कल्प ० ५९५३-५४] आयावणा यतिविहा उक्कोसा मज्झिमा जहन्ना य । उक्सा उ निवण्णा निसण्ण मज्झा ठिय जहन्ना ॥ तिविहा होइ निवण्णा ओमंथिय पास तइय उत्ताणा । [बृहत्कल्प० ५९४५-४६] इति। ९. यत्र तु पुता पा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy