SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ [सू० ३९७] पञ्चममध्ययनं पञ्चस्थानकम् । प्रथम उद्देशकः । निषण्णापि त्रिविधागोदुह उक्कुड पलियंकमेस तिविहा य मज्झिमा होइ ।। तइया उ हत्थिसोंडगपायसमपाइया चेव ॥ [ ] इति इयं च निषण्णादिका त्रिविधाऽप्यातापना स्वस्थाने पुनरप्युत्कृष्टादिभेदा ओमंथियादिभेदेनावगन्तव्या । इह च यद्यपि स्थानातिगत्वादीनामा- 5 तापनायामन्तर्भावस्तथापि प्रधानेतरविवक्षया न पुनरुक्तत्वं मन्तव्यमिति ।। [सू० ३९७] पंचहिं ठाणेहिं समणे निग्गंथे महानिजरे महापजवसमाणे भवति, तंजहा-अगिलाते आयरियवेयावच्चं करेमाणे १, एवं उवज्झायवेयावच्चं करेमाणे २, थेरवेयावच्चं [करेमाणे] ३, तवस्सिवेयावच्चं [करेमाणे] ४, गिलाणवेयावच्चं करेमाणे ५ । 10 ___ पंचहिं ठाणेहिं समणे निग्गंथे महानिजरे महापज्जवसाणे भवति, तंजहाअगिलाते सेहवेयावच्चं करेमाणे १, अगिलाते कुलवेयावच्चं करेमाणे] २, अगिलाते गणवे यावच्चं करेमाणे] ३, अगिलाते संघवे यावच्चं करेमाणे] ४, अगिलाते साहम्मियवेयावच्चं करेमाणे ५ । [टी०] तथा महानिर्जरो बृहत्कर्मक्षयकारी, महानिर्जरत्वाच्च महद् आत्यन्तिकं 15 पुनरुद्भवाभावात् पर्यवसानम् अन्तो यस्य स तथा । अगिलाए त्ति अग्लान्या अखिन्नतया बहुमानेनेत्यर्थः । __ आचार्य: पञ्चप्रकार:, तद्यथा-प्रव्राजनाचार्यो दिगाचार्य: सूत्रस्य उद्देशनाचार्य: सूत्रस्य समुद्देशनाचार्यो वाचनाचार्यश्चेति, तस्य वैयावृत्यं व्यावृतस्य शुभव्यापारवतो भाव: कर्म वा वैयावृत्यं भक्तादिभिर्धर्मोपग्रहकारिवस्तुभिरुपग्रहकरणमाचार्यवैयावृत्यम्, 20 तत् कुर्वाणो विदधदिति, एवमुत्तरपदेष्वपि । नवरमुपाध्याय: सूत्रदाता । स्थविरः स्थिरीकरणात्, अथवा जात्या षष्टिवार्षिक:, पर्यायेण विंशतिवर्षपर्याय:, श्रुतेन समवायधारी । तपस्वी मासक्षपकादिः । ग्लान: अशक्तो व्याध्यादिभिरिति । तथा सेह त्ति शिक्षकोऽभिनवप्रव्रजितः । साधर्मिकः समानधर्मा लिङ्गत: प्रवचनतश्चेति । कुलं चान्द्रादिकं साधुसमुदायविशेषरूपं प्रतीतम् । गण: कुलसमुदाय: । सङ्घो 25 १. सोंडेग जे१,२, पा० । °सोडेग' खं० ॥ २. व्यापृतस्य पा० जे२ ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy