SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ [सू० ३९४ ] पञ्चममध्ययनं पञ्चस्थानकम् । प्रथम उद्देशकः । महानिहाणाइं पहीणसामिताइं पहीणसेतुकाइं पहीणगोत्तागाराई उच्छन्नसामियाई उच्छन्नसेउयाइं उच्छन्नगोत्तागाराई जाई इमाई गामा -ऽऽगर - नगर - खेड - कब्बडमडंब - दोणमुह-पट्टणा - ऽऽसम-संवाह- सन्निवेसेसु सिंघाडग-तिग- चउक्कचच्चर-चउमुह-महापह-पहेसु णगरणिद्धमणेसु सुसाण - सुन्नागार - गिरि-कन्दरसन्ति- सेलोवट्ठाण - भवणगिहेसु संनिक्खित्ताइं चिट्ठति ताइं वा पासित्ता 5 तप्पढमताते खभातेज्जा । इच्चेतेहिं पंचहिं ठाणेहिं ओहिदंसणे समुप्पज्जिउ कामे तप्पढमताते खभातेजा । पंचहिं ठाणेहिं केवलवरनाणदंसणे समुप्पज्जिकामे तप्पढमताते नो खभातेज्जा, तंजहा- अप्पभूतं वा पुढविं पासित्ता तप्पढमताते णो खभातेज्जा, सेसं तहेव जाव भवणगिहेसु संनिक्खित्ताइं चिट्ठति ताइं वा पासित्ता तप्पढमताते 10 णो खातेजा । इच्चेतेहिं पंचहिं ठाणेहिं जाव नो खभातेज्जा । I [टी०] एते चावधिमन्त इत्यवधिस्वरूपमाह - पंचहीत्यादि व्यक्तम्, नवरम् अवधिना दर्शनम् अवलोकनमर्थानामुत्पत्तुकामं भवितुकामं तत्प्रथमतायाम् अवधिदर्शनोत्पादप्रथमसमये खभाएज्ज त्ति स्कभ्नीयात् क्षुभ्येत्, चलतीत्यर्थः, अवधिदर्शने वा समुत्पत्तुकामे सति, अवधिमानिति गम्यते, क्षुभ्येद् अल्पभूतां 15 स्तोकसत्त्वां पृथिवीं दृष्ट्वा, वाशब्दो विकल्पार्थः, अनेकसत्त्वव्याकुला भूरिति सम्भावनावान् अकस्मादल्पसत्त्वभूदर्शनात् 'आः ! किमेतदेवम्' इत्येवं क्षुभ्येदेव अक्षीणमोहनीयत्वादिति भावः, अथवा भूतशब्दस्य प्रकृत्यर्थत्वादल्पभूताम् अल्पाम्, पूर्वं हि तस्य बह्वी पृथ्वीति सम्भावनाऽऽसीदिति १, तथाऽत्यन्तप्रचुरत्वात् कुन्थूनां कुन्थुराशिभूतां कुन्थुराशित्वप्राप्तां पृथिवीं दृष्ट्वा अत्यन्तविस्मय - दयाभ्यामिति २, तथा 20 महतिमहालयं ति महातिमहत् महोरगशरीरं महाऽहितनुं बाह्यद्वीपवर्त्ति योजनसहस्रप्रमाणं दृष्ट्वा विस्मयाद् भयाद्वा ३, तथा देवं महर्द्धिकं महाद्युतिकं महानुभागं महाबलं महासौख्यं दृष्ट्वा विस्मयादिति ४, तथा पुरेषु व त्ति नगराद्येकदेशभूतानि, 'प्राकारावृतानि पुराणी'ति प्रसिद्धम्, तेषु पुराणानि चिरन्तनानि, ओरालाई क्वचित् पाठः तत्र A-17 ५०५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy