SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ ५०४ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे पंचाई य नवंते ठविउं मझं तु आदिमणुपंतिं । उचियकमेण य सेसे जाणह भद्दोत्तरं खुडं ॥ [ ] ति, पारणकदिनानि पञ्चविंशतिरिति २, महती तु द्वादशादिना चतुर्विंशतितमान्तेन द्विनवत्यधिकदिनशतत्रयमानेन तपसा भवति, तत्र च गाथा5 पंचादिगारसंते ठविउं मज्झं तु आइमणुपंतिं ।। उचियकमेण य सेसे महइं भद्दोत्तरं जाण ॥ [ ] इति, पारणकदिनान्येकोनपञ्चाशदिति ३ । [सू० ३९३] पंच थावरकाया पन्नत्ता, तंजहा-इंदे थावरकाए, बंभे थावरकाए, सिप्पे थावरकाए, सम्मुती थावरकाए, पाजावच्चे थावरकाए । 10 पंच थावरकायाधिपती पन्नत्ता, तंजहा-इंदे थावरकाताधिपती जाव पातावच्चे थावरकाताधिपती । [टी०] उक्तः कर्मणां निर्जरणहेतुस्तपोविशेषः, अधुना तेषामेवानुपादानहेतोः संयमस्य विषयभूतानेकेन्द्रियजीवानाह– पंचेत्यादि, स्थावरनामकर्मोदयात् स्थावराः पृथिव्यादयः, तेषां काया राशयः, स्थावरो वा कायः शरीरं येषां ते स्थावरकायाः, 15 इन्द्रसम्बन्धित्वादिन्द्रः स्थावरकायः पृथिवीकायः, एवं ब्रह्म-शिल्प-सम्मति प्राजापत्या अपि अप्कायादित्वेन वाच्या इति । एतन्नायकानाह- पंचेत्यादि, स्थावरकायानां पृथिव्यादीनामिति सम्भाव्यते अधिपतयो नायका दिशामिवेन्द्राऽग्न्यादयो नक्षत्राणामिवाऽश्वि-यम-दहनादयो दक्षिणेतरलोकार्द्धयोरिव शक्रेशानाविति स्थावरकायाधिपतय इति । 20 [सू० ३९४] पंचहिं ठाणेहिं ओहिदंसणे समुप्पजिउकामे वि तप्पढमताते खभातेजा, तंजहा-अप्पभूतं वा पुढविं पासित्ता तप्पढमताते खभातेज्जा, कुंथुरासिभूतं वा पुढविं पासित्ता तप्पढमताते खभातेज्जा, महतिमहालतं वा महोरगसरीरं पासित्ता तप्पढमताते खभातेजा, देवं वा महिड्डियं जाव महेसक्खं पासित्ता तप्पढमताते खभातेजा, पुरेसु वा पोराणाई महतिमहालयाई १. दृश्यतां सू० ९५ टीका ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy