SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ [सू० ३९२] पञ्चममध्ययनं पञ्चस्थानकम् । प्रथम उद्देशकः । ५०३ तस्मै अननुगामिकत्वाय भवन्ति १०, द्वितीयं विपर्ययसूत्रम् ११, उत्तरसूत्रद्वयेन तु एतदेवाऽहित-हितादि व्यञ्जितमिति, दुर्गतिगमनाय नारकादिभवप्राप्तये सुगतिगमनाय सिद्ध्यादिप्राप्तये इति १२-१३ । दुर्गति-सुगत्योः कारणान्तरप्रतिपादनसूत्रे सुगमे इति। [सू० ३९२] पंच पडिमातो पन्नत्ताओ, तंजहा-भद्दा, सुभद्दा, महाभद्दा, सव्वतोभद्दा, भद्दुत्तरपडिमा । 5 [टी०] इह संवर-तपसी मोक्षहेतू, तत्रानन्तरमाश्रवनिरोधलक्षणः संवर उक्तोऽधुना तपोभेदात्मिकाः प्रतिमा आह- पंचेत्यादि व्यक्तम्, नवरं भद्रा १ महाभद्रा २ सर्वतोभद्रा ३ द्वि १ चतु २ दशभि ३ दिनैः क्रमेण भवन्तोत्युक्तं प्राग, सुभद्रा त्वदृष्टत्वान्न लिखिता, सर्वतोभद्रा तु प्रकारान्तरेणाप्युच्यते, द्विधेयं क्षुद्रिका महती च, तत्राद्या चतुर्थादिना द्वादशावसानेन पञ्चसप्ततिदिनप्रमाणेन तपसा भवति, अस्याश्च स्थापनोपायगाथा- 10 एगाई पंचंते ठविउं मझं तु आइमणुपंतिं । उचियकमेण य सेसे जाण लहुं सव्वओभदं ॥ [ . ] ति पारणकदिनानि तु पञ्चविंशतिरिति, स्थापना | १ २ ३ ४ ५ । ३ ४ ५ १ २ ।। ४ ५ १ २ ३ । महती तु चतुर्थादिना षोडशावसानेन षण्णवत्यधिकदिनशतमानेन भवति, अस्या अपि स्थापनोपायगाथा एगाई सत्तंते ठविउ मज्झं च आदिमणुपंतिं । उचियकमेण य सेसे जाण महं सव्वओभई ॥ [ ] ति, पारणकदिनान्येकोनपञ्चाशदिति १॥ . भद्रोत्तरप्रतिमा द्विधा क्षुल्लिका महती च, तत्र आद्या द्वादशादिना विंशान्तेन पञ्चसप्तत्यधिकदिनशतप्रमाणेन तपसा भवति, अस्याः स्थापनोपायगाथा१. दृश्यतां सू० ७७, २५१ ॥ २. दिति । स्थापना १ २ ३ ४ ५ ६ ७ । ४ ५ ६ ७ १ २ ३। ७ १ २ ३ ४ ५ ६ । ३ ४ ५ ६ ७ १२। ६ ७ १ २ ३ ४ ५ । २ ३ ४ ५ ६ ७ १। ५६७१२३४ । - पा० जे२ ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy