SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ ४९८ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे पौन:पुन्येन, एवमिति चयादिन्यायेन बन्धादिसूत्राणि वाच्यानीत्यर्थः, इह च एवं बन्धउदीरेत्यादिवक्तव्ये यच्चयोपचयग्रहणं तत् स्थानान्तरप्रसिद्धगाथोत्तरार्धानुवृत्तिवशादिति, तत्र बंध त्ति बंधिंसु ३ श्लथबन्धनबद्धान् गाढबन्धनबद्धान् कृतवन्त: ३, उदीर त्ति उदीरिंसु ३, उदयप्राप्ते दलिके अनुदितांस्तान आकृष्य करणेन 5 वेदितवन्त: ३, वेय त्ति वेदिसु ३, प्रतिसमयं स्वेन रसविपाकेनानुभूतवन्त: ३, तह निजरा चेव त्ति निजरिंसु ३ कात्स्यूनानुसमयमशेषतद्विपाकहान्या परिशातितवन्त: ३ इति । [सू० ३८८] चउपदेसिया खंधा अणंता पन्नत्ता । चउपदेसोगाढा पोग्गला अणंता [पन्नत्ता], चउसमयट्टितीया पोग्गला अणंता [पन्नत्ता], चउगुणकालगा 10 पोग्गला अणंता [पन्नत्ता], जाव चउगुणलुक्खा पोग्गला अणंता पन्नत्ता । ॥ चउट्ठाणं समत्तं ॥ [टी०] पुद्गलाधिकारात् पुद्गलानेव द्रव्यादिभिर्निरूपयन्नाह- चउप्पएत्यादि सुगममिति ॥ इति चतु:स्थानकस्य चर्तुथ उद्देशकः ॥ ॥ इति श्रीमदभयदेवाचार्यविरचिते स्थानाख्यतृतीयाङ्गविवरणे चतुःस्थानकाख्यं 15 चतुर्थमध्ययनं समाप्तम् । श्लोकाः २९३२ ॥ १. परिसमाप्तमिति श्लोकाः २९३२ -खं० । परिसमाप्तमिति २९३२- जे२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy