SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ ४९५ 5 10 [सू० ३८०-३८३] चतुर्थमध्ययनं चतुःस्थानकम् । चतुर्थ उद्देशकः । कथायां साधु कथ्यं ज्ञाताध्ययनवत्, गेयं गानयोग्यम्, इह गद्य-पद्यान्तर्भावेऽपीतरयो: कथा-गानधर्मविशिष्टतया विशेषो विवक्षित इति । [सू० ३८०] णेरतिताणं चत्तारि समुग्धाता पन्नत्ता, तंजहा-वेयणासमुग्धाते, कसायसमुग्धाते, मारणंतियसमुग्घाते, वेउव्वियसमुग्धाते । एवं वाउकाइयाण वि। [टी०] अनन्तरं गेयमुक्तम्, तच्च भाषास्वभावत्वात् दण्ड-मन्थादिक्रमेण लोकैकदेशादि पूरयति, समुद्घातोऽप्येवमेवेति साधर्म्यात् समुद्घातसूत्रे सुगमे च, नवरं समुद्धननं समुद्घात: शरीराद् बहिर्जीवप्रदेशप्रक्षेपः, वेदनया समुद्घात: कषायैः समुद्घातः, मरणमेवान्तो मरणान्तः तत्र भवो मारणान्तिकः, स एव समुद्घातः, वैक्रियाय समुद्घात: इति विग्रहा इति । [सू० ३८१] अरहतो णं अरिट्टनेमिस्स चत्तारि सता चोहसपुव्वीणमजिणाणं जिणसंकासाणं सव्वक्खरसन्निवातीणं जिणो इव अवितथं वागरमाणाणं उक्कोसिता चोद्दसपुव्विसंपया होत्था । [सू० ३८२] समणस्स णं भगवओ महावीरस्स चत्तारि सत्ता वादीणं सदेवमणुयासुराते परिसाते अपराजिताणं उक्कोसिता वादिसंपया होत्था । 15 _[सू० ३८३] हेट्टिल्ला चत्तारि कप्पा अद्धचंदसंठाणसंठिता पन्नत्ता, तंजहासोहम्मे, ईसाणे, सणंकुमारे, माहिंदे । ___ मज्झिल्ला चत्तारि कप्पा पडिपुन्नचंदसंठाणसंठिता पन्नत्ता, तंजहा-बंभलोगे, लंतते, महासुक्के, सहस्सारे । उवरिल्ला चत्तारि कप्पा अद्धचंदसंठाणसंठिता पन्नत्ता, तंजहा-आणते, 20 पाणते, आरणे, अच्चुते । [टी०] वैक्रि यसमुद्घातो हि लब्धिरूप उक्त इति लब्धिप्रस्तावात् विशिष्ट श्रुतलब्धिमतामभिधानाय अरहओ. इत्यादि सूत्रद्वयी सुगमा, नवरमजिनानामसर्वज्ञत्वात्, जिनसंकाशानामविसंवादिवचनत्वाद् यथापृष्टनिर्व्वक्तृत्वाच्च, सर्वे अक्षराणाम् अकारादीनां सन्निपाता द्वयादिसंयोगा 25 अभिधेयानन्तत्वादनन्ता अपि विद्यन्ते येषां ते सर्वाक्षरसन्निपातिनः, एतेषां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy