SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ [सू० ३६२] चतुर्थमध्ययनं चतुःस्थानकम् । चतुर्थ उद्देशकः । ४८३ दिव्वम्मि वंतरी १ संगमे २ गजइ ३ लोभणादीया ४। इत्युत्तरार्द्धम्, गणिया १ सोमिल २ धम्मोवएसणे ३ सालुजोसियाईया ४। तिरियम्मि साण १ कोसिय २ सीहा अचिरसूवियगवाई ॥ कणुग १ कुडणा २ भिपयणाइ ३ गत्तसंलेसणादओ ४ नेया ।। आओदाहरणा वाय १ पित्त २ कफ ३ सन्निवाया व ॥ [ ] त्ति [सू० ३६२] चउव्विहे कम्मे पन्नत्ते, तंजहा-सुभे नाममेगे सुभे, सुभे नाममेगे असुभे, असुभे नाम० ह [= ४] । चउव्विहे कम्मे पन्नत्ते, तंजहा-सुभे णाममेगे सुभविवागे, सुभे णाममेगे असुभविवागे, असुभे नाममेगे सुभविवागे, असुभे नाममेगे असुभविवागे। __ चउविहे कम्मे पन्नत्ते, तंजहा-पगडीकम्मे, ठितीकम्मे, अणुभावकम्मे, 10 पदेसकम्मे । [टी०] उपसर्गसहनात् कर्मक्षयो भवतीति कर्मस्वरूपप्रतिपादनायाहचउव्विहेत्यादि सूत्रत्रयं व्यक्तम्, नवरं क्रियत इति कर्म ज्ञानावरणीयादि, तत् शुभं पुण्यप्रकृतिरूपं पुनः शुभं शुभानुबन्धित्वात् भरतादीनामिव । शुभं तथैव, अशुभमशुभानुबन्धित्वात् ब्रह्मदत्तादीनामिव । अशुभं पापप्रकृतिरूपं शुभं 15 शुभानुबन्धित्वात् दुःखितानामकामनिर्जरावतां गवादीनामिव । अशुभं तथैव, पुनरशुभमशुभानुबन्धित्वात् मत्स्यबन्धादीनामिवेति । तथा शुभं सातादि सातादित्वेनैव बद्धं तथैवोदेति यत्तत् शुभविपाकम्, यत्तु बद्धं शुभत्वेन सङ्क्रमकरणवशात्तूदेत्यशुभत्वेन तद् द्वितीयम्, भवति च कर्मणि कर्मान्तरानुप्रवेश:, सङ्क्रमाभिधानकरणवशाद्, उक्तं च 20 मूलप्रकृत्यभिन्ना: सङ्क्रमयति गुणत उत्तरा: प्रकृतीः । नन्वात्माऽमूर्तत्वादध्यवसानप्रयोगेण ॥ [ ] इति । तथा मतान्तरम्मोत्तूण आउयं खलु दंसणमोहं चरित्तमोहं च । सेसाणं पयडीणं उत्तरविहिसंकमो भणिओ ॥ [ ] यद्बद्धमशुभतयोदेति च शुभतया तत्तृतीयम्, चतुर्थं प्रतीतमिति । तृतीयं 25 कर्मसूत्रमत्रत्यद्वितीयोद्देशकबन्धसूत्रवज्ज्ञेयमिति । १. त्रयं कंम्यं जे१ ॥ २. सू० २९६ ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy