SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ ४८२ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे तस्यै दत्तम्, तया तु ते दर्शिता इति । प्रद्वेषाद्यथा सङ्गमको महावीरस्योपसर्गानकरोत्। विमर्षात् यथा क्वचिद्देवकुलिकायां वर्षासूषित्वा साधुषु गतेषु तदीय एवान्यः पश्चादागतस्तत्रोषित:, तं च देवता किंस्वरूपोऽयमिति विमर्षादुपसर्गितवतीति । पृथग् भिन्ना विविधा मात्रा हासादिवस्तुरूपा येषु ते पृथग्विमात्रा, अथवा पृथग् विविधा 5 मात्रा विमात्रा, तया इत्येतल्लप्ततृतीयैकवचनं पदं दृश्यम्, तथाहि-हासेन कृत्वा प्रद्वेषण करोतीत्येवं संयोगा:, यथा सङ्गमक एव विमर्षेण कृत्वा प्रद्वेषेण कृतवानिति । तथा मानुष्या हासात्, यथा गणिकादुहिता क्षुल्लकमुपसर्गितवती सा च तेन दण्डेन ताडिता, विवादे च राज्ञः श्रीगृहदृष्टान्तो निवेदितस्तेनेति । प्रद्वेषाद्यथा गजसुकुमारः सोमिलब्राह्मणेन व्यपरोपित: । विमर्षाद्यथा चाणक्योक्तचन्द्रगुप्तेन धर्मपरीक्षार्थं 10 लिङ्गिनोऽन्त:पुरे धर्ममाख्यापिता: क्षोभिताश्च, साधवस्तु क्षोभितुं न शकिता इति । कुशीलम् अब्रह्म, तस्य प्रतिषेवणं कुशीलप्रतिषेवणम्, तद्भाव: कुशीलप्रतिषेवणता उपसर्गः, कुशीलस्य वा प्रतिषेवणं येषु ते कुशीलप्रतिषेवणकाः, अथवा कुशीलप्रतिषेवणयेति व्याख्येयम्, यथा सन्ध्यायां वसत्यर्थं प्रोषितस्येालोहे प्रविष्टः साधुश्चतसृभिरीर्ष्यालुजायाभिर्दत्तावास: प्रत्येकं चतुरोऽपि यामानुपसर्गितो न च क्षुभितः। 15 तथा तैरश्चा भयात् श्वादयो दशेयुः, प्रद्वेषाच्चण्डकौशिको भगवन्तं दष्टवान्, आहारहेतोः सिंहादयः, अपत्य-लयनसरंक्षणाय काक्यादय उपसर्गयेयुरिति ।। तथा आत्मसंचेतनीयाः घट्टनता घट्टनया वा यथाऽक्षणि रज: पतितं ततस्तदक्षि हस्तेन मलितं दुःखितुमारब्धमथवा स्वयमेवाक्षणि गले वा मांसाङ्कुरादि जातं घट्टयतीति १, प्रपतनता प्रपतनया वा यथा अप्रयत्नेन सञ्चरत: प्रपतनात् दु:खमुत्पद्यते, स्तम्भनता 20 स्तम्भनया वा यथा तावदुपविष्टः स्थितो यावत् सुप्त: पादादिः स्तब्धो जात:, श्लेषणता श्लेषणया वा यथा पादमाकुञ्च्य स्थितो वातेन तथैव पादो लगित इति, भवन्ति चात्र गाथा:हास १ प्पदोस २ वीमंसओ ३ विमायाय ४ वा भवे दिव्यो । एवं चिय माणुस्सो कुसीलपडिसेवण चउत्थो ॥ 25 तिरिओ भय १ प्पओसा २ ऽऽहारा ३ ऽवच्चादिरक्खणत्थं वा ४। घट्टण १ थंभण २ पवडण ३ लेसणओ वाऽऽयसंचेओ ४ ॥ [विशेषाव० ३००६-७] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy