SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ ४७२ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे धर्मप्रथनेन, मार्गान्तरायेण मोक्षाध्वप्रवृत्ततद्विघ्नकरणेन, कामाशंसाप्रयोगेण शब्दादावभिलाषकरणेन, भिज त्ति लोभो गृद्धिस्तेन निदानकरणम् ‘एतस्मात् तप:प्रभृतेश्चक्रवर्त्यादित्वं मे भूयात्' इति निकाचनाकरणम्, तेनेति, इयमप्येवमन्यत्र उम्मग्गदेसओ मग्गनासओ मग्गविप्पडीवत्ती । 5 मोहेण य मोहेत्ता संमोहं भावणं कुणइ ॥ [बृहत्कल्प० १३२१] इति । देवानां मध्ये किल्बिष: पापोऽत एवास्पृश्यादिधर्मको देवश्चासौ किल्बिर्षश्चेति वा देवकिल्बिष:, शेषं तथैव, अवर्ण: अश्लाघा असद्दोषोद्घट्टनमित्यर्थः, अयमर्थोऽन्यत्रैवमुच्यते नाणस्स केवलीणं धम्मायरियाण सव्वसाहूणं । 10 भासं अवन्न माई किब्बिसियं भावणं कुणइ ॥ [बृहत्कल्प० १३०२] इति । इह कन्दर्पभावना नोक्ता चतु:स्थानकत्वादिति, अवसरश्चायमस्या इति सा प्रदर्श्यतेकंदप्पे कुक्कुइए दवसीले यावि हासणकरे य । विम्हाविंतो य परं कंदप्पं भावणं कुणइ ॥ [बृहत्कल्प० १२९५] इति । कन्दर्प: कन्दर्पकथावान्, कुत्कुचितो भाण्डचेष्टः, द्रवशीलो दर्पात् द्रुतगमन15 भाषणादिः, हासनकरो वेष-वचनादिना स्व-परहासोत्पादकः, विस्मापकः इन्द्रजाली। [सू० ३५५] चउव्विधा पव्वजा पन्नत्ता, तंजहा-इहलोगपडिबद्धा, परलोगपडिबद्धा, दुहतोलोगपडिबद्धा, अपडिबद्धा १ । चउव्विहा पव्वजा पत्नत्ता, तंजहा-पुरओ पडिबद्धा, मग्गओ पडिबद्धा, दुहतो पडिबद्धा, अपडिबद्धा २ । 20 चउव्विहा पव्वज्जा पन्नत्ता, तंजहा-ओवातपव्वज्जा, अक्खातपव्वज्जा, संगारपव्वज्जा, विहगपव्वज्जा ३ । चउव्विहा पव्वजा पन्नत्ता, तंजहा-तुयावइत्ता, पुयावइत्ता, मोयावइत्ता, परिपूयावइत्ता ४ । १. णेन । भि' जे१ । °णेनाभि खं० पा० जे२ । एतदनुसारेण अभिज्जानियाणकरणेणं इति पाठोऽप्यत्र मूले संभवेत् ॥ २. करणेन वास्मात् पा० जे२ ॥ ३. "षिकश्चेति जे१ ॥ ४. कुतुकुचि जे१ । कुकुचि' खं० ॥ ५. ओयावयित्ता पूयावयित्ता बुयावयित्ता परिवुयावयित्ता भा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy