SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ ४५५ [सू० ३४४] चतुर्थमध्ययनं चतुःस्थानकम् । चतुर्थ उद्देशकः । व्रणकरोऽपूर्वातिचाराकारित्वादिति । [सू० ३४४] चत्तारि वणा पन्नत्ता, तंजहा-अंतोसल्ले नाममेगे णो बाहिंसल्ले ४, १ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-अंतोसल्ले णाममेगे णो बाहिंसल्ले ह [= ४], २ । ___ चत्तारि वणा पन्नत्ता, तंजहा-अंतो दुढे नाम एगे णो बाहिं दुढे, बाहिं 5 दुढे नामं एगे नो अंतो दुढे ह [= ४], ३ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-अंतो दुढे नाममेगे नो बाहिं दुढे ह [= ४], ४ । __ चत्तारि पुरिसजाता पन्नत्ता, तंजहा-सेजंसे णाममेगे सेजसे, सेजसे नाममेगे पावंसे, पावंसे णामं एगे सेजंसे, पावंसे णाममेगे पावंसे १ । चत्तारि पुरिसजाया पन्नत्ता, तंजहा-सेजंसे णाममेगे सेजंसे त्ति सालिसए, 10 सेजसे णाममेगे पावंसे त्ति सालिसते ह्व [= ४], २ ।। __ चत्तारि पुरिसजाता पन्नत्ता, तंजहा-सेयंसे त्ति णाममेगे सेयंसे त्ति मन्नति, सेयंसे त्ति णाममेगे पावंसे त्ति मन्नति ह = ४], ३ । चत्तारि पुरिसजाता पन्नत्ता, तंजहा-सेयंसे णाममेगे सेयंसे त्ति सालिसते मन्नति, सेयंसे णाममेगे पावंसे त्ति सालिसते मन्नति ह [= ४], ४। 15 चत्तारि पुरिसजाया पन्नत्ता, तंजहा-आघवतित्ता णाममेगे णो परिभावतित्ता, परिभावतित्ता णाममेगे णो आघवतित्ता ह्व [= ४], ५ । चत्तारि पुरिसजाया पन्नत्ता, तंजहा-आघवतित्ता णाममेगे नो उंछजीविसंपन्ने, उंछजीविसंपन्ने णाममेगे णो आघवतित्ता ह्व [= ४], ६ । चउव्विहा रुक्खविगुव्वणा पन्नत्ता, तंजहा-पवालत्ताए, पत्तत्ताए, पुप्फत्ताए, 20 फलत्ताए । [टी०] उक्ता आत्मचिकित्सकाः, अथ चिकित्स्यं व्रणं दृष्टान्तीकृत्य पुरुषभेदानाहचत्तारीत्यादि चतुःसूत्री सुगमा, नवरम् अन्त: मध्ये शल्यं यस्य, अदृश्यमानमित्यर्थः तत्तथा १, बाहिंसल्ले त्ति यच्छल्यं व्रणस्यान्तरल्पं बहिस्तु बहु तद्बहिरिव बहिरित्युच्यते, अतो बहिः शल्यं यस्य तत्तथा, यदि पुनः सर्वथैव तत्ततो बहिः स्यात् तदा शल्यतैव 25 न स्याद्, उद्धृतत्वे वा भूतभावितया स्यादपीति २, यत्र पुनरन्तर्बहु बहिरप्युपलभ्यते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy