SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ ४१८ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे [सू० ३२४] चउहिं ठाणेहिं लोगंधगारे सिया, तंजहा-अरहंतेहिं वोच्छिजमाणेहिं, अरहंतपन्नत्ते धम्मे वोच्छिजमाणे, पुव्वगते वोच्छिज्जमाणे, जायतेजे वोच्छिज्जमाणे । चउहिं ठाणेहिं लोउज्जोते सिता, तंजहा-अरहंतेहिं जायमाणेहिं, अरहंतेहिं 5 पव्वयमाणेहिं, अरहंताणं णाणुप्पयमहिमासु, अरहंताणं परिनिव्वाणमहिमासु। एवं देवंधगारे देवुजोते देवसंनिवाते देवुक्कुलिता देवकहकहते । चउहिं ठाणेहिं देविंदा माणुसं लोगं हव्वमागच्छंति, एवं जधा तिट्ठाणे, जाव लोगंतिता देवा माणुसं लोगं हव्वमाच्छेज्जा, तंजहा-अरहंतेहिं जायमाणेहिं जाव अरहंताणं परिनिव्वाणमहिमासु । [टी०] अनन्तरं देवागम उक्तस्तत्र तत्कृतोड्योतो भवतीति तद्विपक्षमन्धकारं लोके आह- चउहीत्यादि व्यक्तम्, किन्तु लोकेऽन्धकारं तमिदं द्रव्यतो भावतश्च पदत्रये स्यात्, सम्भाव्यते ह्यर्हदादिव्यवच्छेदे द्रव्यतोऽन्धकारम्, उत्पातरूपत्वात् तस्य, छत्रभङ्गादौ रजउद्घातादिवदिति, वह्निव्यवच्छेदेऽन्धकारं द्रव्यत एव तथास्वभावात् दीपादेरभावाद्वा, भावतोऽपि वा, एकान्तदुःषमादावागमादेरभावादिति । 15 पूर्वं देवागम उक्तः, अतो देवाधिकारवन्तमा दु:खशय्यासूत्रात् सूत्रप्रपञ्चमाह चउहीत्यादि, सुगमश्चायम्, नवरं लोकोझ्योतश्चतुर्ध्वपि स्थानेषु देवागमात्, जन्मादित्रये तु स्वरूपेणापि, एवमिति यथा लोकान्धकार तथा देवान्धकारमपि चतुर्भि: स्थानैः, देवस्थानेष्वपि ह्यर्हदादिव्यवच्छेदकाले वस्तुमाहात्म्यात् क्षणमन्धकारं भवतीति, एवं देवोढ्योतोऽर्हतां जन्मादिष्विति, देवसन्निपातो देवसमवायः, एवमेव देवोत्कलिका 20 देवलहरिः, एवमेव देवकहकहे त्ति देवप्रमोदकलकल: । एवमेव देवेन्द्रा मनुष्यलोकमागच्छेयुः अर्हतां जन्मादिष्वेवेति यथा त्रिस्थानके प्रथमोद्देशके तथा देवेन्द्रागमनादीनि लोकान्तिकसूत्रावसानानि वाच्यानि, केवलमिह परिनिर्वाणमहिमास्विति चतुर्थमिति । [सू० ३२५] [१] चत्तारि दुहसेजाओ पन्नत्ताओ, तंजहा तत्थ खलु इमा पढमा दुहसेज्जा, तंजहा-से णं मुंडे भवित्ता अगारातो १. सू० १४२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy