SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ [सू० ३२५] चतुर्थमध्ययनं चतुःस्थानकम् । तृतीय उद्देशकः । ४१९ अणगारितं पव्वतिते निग्गंथे पावयणे संकिते कंखिते वितिगिंच्छिते भेयसमावन्ने कलुससमावन्ने निग्गंथं पावयणं णो सद्दहति णो पत्तियति णो रोएइ, निग्गंथं पावयणं असद्दहमाणे अपत्तितमाणे अरोएमाणे मणं उच्चावतं नियच्छति, विणिघातमावजति, पढमा दुहसेजा १ । ___ अहावरा दोच्चा दुहसेज्जा - से णं मुंडे भवित्ता अगारातो जाव पव्वतिते 5 सएणं लाभेणं णो तुस्सति, परस्स लाभमासाएति पीहेति पत्थेति अभिलसति, परस्स लाभमासाएमाणे जाव अभिलसमाणे मणं उच्चावयं नियच्छति, विणिघातमावज्जति, दोच्चा दुहसेज्जा २ । अहावरा तच्चा दुहसेजा - से णं मुंडे भवित्ता जाव पव्वइए दिव्वमाणुस्सए कामभोगे आसाएइ जाव अभिलसति, दिव्व-माणुस्सए कामभोगे 10 आसाएमाणे जाव अभिलसमाणे मणं उच्चावयं नियच्छति, विणिघातमावजति, तच्चा दुहसेज्जा ३ । अहावरा चउत्था दुहसेज्जा- से णं मुंडे भवेत्ता जाव पव्वतिते, तस्स णमेवं भवति-जया णं अहमगारवासमावसामि तदा णमहं संवाहण-परिमद्दणगातब्भंग-गातुच्छोलणाई लभामि, जप्पभितिं च णं अहं मुंडे जाव पव्वतिते 15 तप्पभितिं च णं अहं संवाधण जाव गातुच्छोलणाई णो लभामि, से णं संवाधण जाव गातुच्छोलणाई आसाएति जाव अभिलसति, से णं संवाधण जाव गातुच्छोलणाई आसाएमाणे जाव मणं उच्चावतं नियच्छति विणिघायमावज्जति, चउत्था दुहसेज्जा ४ । [२] चत्तारि सुहसेजाओ पन्नत्ताओ, तंजहातत्थ खलु इमा पढमा सुहसेज्जा - से णं मुंडे भवित्ता अगारातो अणगारितं पव्वतिए निग्गंथे पावयणे निस्संकिते णिक्कंखिते निव्वितिगिंच्छिए नो भेदसमावन्ने नो कलुससमावन्ने निग्गंथं पावयणं सद्दहति पत्तियति रोतेति, निग्गंथं पावयणं सद्दहमाणे पत्तितमाणे रोतेमाणे नो मणं उच्चावतं नियच्छति, णो विणिघातमावजति, पढमा सुहसेजा १ । 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy