SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ [सू० ३२३] चतुर्थमध्ययनं चतुःस्थानकम् । तृतीय उद्देशकः । ४१७ आगमनकारणानि प्राय: प्राग्वत् तथापि किञ्चिदुच्यते, कामभोगेष्वमूर्च्छितादिविशेषणो यो देवस्तस्य एवमिति एवंभूतं मनो भवति यदुत अस्ति मे, किन्तदित्याह- आचार्य इति वा आचार्य एतद्वास्ति, इतिः उपप्रदर्शने, वा विकल्पे, एवमुत्तरत्रापि, क्वचिदितिशब्दो न दृश्यते तत्र तु सूत्रं सुगममेवेति, इह च आचार्य: प्रतिबोधकप्रव्राजकादिरनुयोगाचार्यो वा, उपाध्याय: सूत्रदाता, प्रवर्त्तयति साधूनाचार्योपदिष्टेषु 5 वैयावृत्यादिष्विति प्रवर्ती, प्रवर्त्तिव्यापारितान् साधून संयमयोगेषु सीदत: स्थिरीकरोतीति स्थविरः, गणोऽस्यास्तीति गणी गणाचार्यः, गणधरो जिनशिष्यविशेष: आर्यिकाप्रतिजागरको वा साधुविशेष: समयसिद्धः, गणस्यावच्छेदो देशोऽस्यास्तीति गणावच्छेदिकः, यो हि तं गृहीत्वा गच्छावष्टम्भायैवोपधिमार्गणादिनिमित्तं विहरति। इम त्ति इयं प्रत्यक्षासन्ना, एतदेव रूपं यस्या न कालान्तरादावपि रूपान्तरभाक् सा 10 तथा, दिव्या स्वर्गसम्भवा प्रधाना वा, देवर्द्धिः विमानरत्नादिका, द्यतिः शरीरादिसम्भवा युतिर्वा युक्तिरिष्टपरिवारादिसंयोगलक्षणा, लब्धा उपार्जिता जन्मान्तरे, प्राप्ता इदानीमुपनता, अभिसमन्वागता भोग्यावस्थां गता, तं ति तस्मात्तान् भगवतः पूज्यान वन्दे स्तुतिभिः, नमस्यामि प्रणामेन, सत्करोमि आदरकरणेन वस्त्रादिना वा, सन्मानयाम्युचितप्रतिपत्त्या, कल्याणं मङ्गलं दैवतं चैत्यमिति बुद्ध्या पर्युपासे 15 सेवामीत्येकम् । तथा ज्ञानी श्रुतज्ञानादिनेत्यादि द्वितीयम् । तथा ‘भाया इ वा भजा इ वा भइणी इ वा पुत्ता इ वा धूया इ वे'ति यावच्छब्दाक्षेपः, स्नुषा पुत्रभार्या, तं तस्मात्तेषामन्तिकं समीपं प्रादुर्भवामि प्रकटीभवामि, ता तावत्, मे मम, इमे इति पाठान्तरम्, इति तृतीयम् । तथा मित्रं पश्चात्स्नेहवत्, सखा बालवयस्य:, सुहृत् सज्जनो हितैषी, सहाय: सहचरस्तदेककार्यप्रवृत्तो वा, सङ्गतं विद्यते यस्यासौ सङ्गतिक: 20 परिचितस्तेषाम्, अम्हे त्ति अस्माभिः अन्नमन्नस्स त्ति अन्योन्यं संगारे त्ति सङ्केत: प्रतिश्रुत: अभ्युपगतो भवति स्मेति, जे मे त्ति योऽस्माकं पूर्वं च्यवते देवलोकात् स सम्बोधयितव्य इति चतुर्थम्, इदं च मनुष्यभवे कृतसङ्केतयोरेकस्य पूर्वलक्षादिजीविषु भवनपत्यादिषूत्पद्य च्युत्वा च नरतयोत्पन्नस्याऽन्य: पूर्वलक्षादि जीवित्वा सौधादिषूत्पद्य सम्बोधनार्थं यदेहागच्छति तदाऽवसेयमिति । इत्येतैरित्यादि निगमनमिति । 25 १. जे मित्ति खं० । जे मोत्ति पा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy