SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ३८८ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे पुव्वाइअणुक्कमसो गोथुभ-दगभास-संख-दगसीमा । गोथुभ सिवए संखे मणोसिले नागरायाणो ॥ अणुवेलंधरवासा लवणे विदिसासु संठिया चउरो । कक्कोडे विजुप्पभे केलासऽरुणप्पभे चेव ॥ कक्कोडय कद्दमए केलासऽरुणप्पभे य रायाणो । बायालीस सहस्से गंतुं उदहिम्मि सव्वे वि ॥ चत्तारि जोयणसए तीसे कोसं च उग्गया भूमी । सत्तरस जोयणसए इगवीसे ऊसिया सव्वे ॥ [बृहत्क्षेत्र० २०२१-२४] इति [सू० ३०३] लवणे णं समुद्दे चत्तारि चंदा पभासिंसु वा पभासंति वा 10 पभासिस्संति वा, चत्तारि सूरिता तवतिंसु वा तवतंति वा तवतिस्संति वा। चत्तारि कत्तियाओ जाव चतारि भरणीओ, चत्तारि अग्गी जाव चत्तारि जमा, चत्तारि अंगारया जाव चत्तारि भावकेऊ । [टी०] पभासिंसु त्ति चन्द्राणां सौम्यदीप्तिकत्वाद्वस्तुप्रभासनमुक्तमादित्यानां तु खररश्मित्वात् तवइंसु त्ति तापनमुक्तमिति । चतुःसङ्ख्यत्वाच्चन्द्राणां तत्परिवारस्यापि 15 नक्षत्रादेश्चतुःसङ्ख्यत्वमेवेत्याह-चतस्र: कृत्तिका नक्षत्रापेक्षया न तु तारकापेक्षयेति, एवमष्टाविंशतिरपि, अग्निरिति कृत्तिकानक्षत्रस्य देवता यावद्यम इति भरण्या देवता, अङ्गारक आद्यो ग्रह: भावकेतुरित्यष्टाशीतितम इति, शेषं यथा द्विस्थानके । [सू० ३०४] लवणस्स णं समुद्दस्स चत्तारि दारा पन्नत्ता, तंजहा-विजए, वेजयंते, जयंते, अपराजिते । ते णं दारा चत्तारि जोयणाई विक्खंभेणं 20 तावतितं चेव पवेसेणं पन्नत्ता । तत्थ णं चत्तारि देवा महिड्डिता जाव पलिओवमद्वितीया परिवसंति, तंजहा-विजते जाव अपराजिते । _ [सू० ३०५] धायइसंडे णं दीवे चत्तारि जोयणसयसहस्साई चक्कवालविक्खंभेणं पन्नत्ते । [सू० ३०६] जंबूदीवस्स णं दीवस्स बहिता चत्तारि भरहाइं चत्तारि एरवयाई, 25 एवं जहा सदुद्देसते तहेव निरवसेसं भाणियव्वं जाव चत्तारि मंदरा चत्तारि मंदरचूलिआओ । १. दृश्यतां सू०९५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy