SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ३८९ [सू० ३०७] चतुर्थमध्ययनं चतुःस्थानकम् । द्वितीय उद्देशकः । [टी०] समुद्रद्वारादि जम्बूद्वीपद्वारादिवदिति । चक्रवालस्य वलयस्य विष्कम्भो विस्तर: । जम्बूद्वीपाद् बहिर्धातकीखण्ड-पुष्करार्द्धयोरित्यर्थः । शब्दोपलक्षित उद्देशक: शब्दोद्देशको द्विस्थानकस्य तृतीय इत्यर्थः, केवलं तत्र द्विस्थानकानुरोधेन दो भरहाई इत्याधुक्तमिह तु चत्तारीत्यादि । _ [सू० ३०७] गंदीसरवरस्स णं दीवस्स चक्कवालविक्खंभस्स बहुमज्झदेसभागे 5 चउद्दिसिं चत्तारि अंजणगपव्वता पन्नत्ता, तंजहा-पुरिथिमिल्ले अंजणगपव्वते, दाहिणिल्ले अंजणगपव्वते, पच्चत्थिमिल्ले अंजणगपव्वते, उत्तरिल्ले अंजणगपव्वते ४ । __ ते णं अंजणगपव्वता चउरासीति जोयणसहस्साइं उर्दउच्चत्तेणं, एगं जोयणसहस्सं उव्वेहेणं, मूले दस जोयणसहस्साइं विक्खंभेणं, तदणंतरं च 10 णं माताते माताते परिहातेमाणा परिहातेमाणा उवरिमेगं जोयणसहस्सं विक्खंभेणं पण्णत्ता, मूले एक्कतीसं जोयणसहस्साइं छच्च तेवीसे जोयणसते परिक्खेवेणं, उवरिं तिन्नि तिनि जोयणसहस्साई एगं च बावटुं जोयणसतं परिक्खेवेणं, मूले वित्थिन्ना, मज्झे संखित्ता, उप्पिं तणुया गोपुच्छसंठाणसंठिता, सव्वअंजणमया अच्छा जाव पडिरूवा ।। तेसि णं अंजणगपव्वताणं उवरि बहुसमरमणिज्जा भूमिभागा पन्नत्ता, तेसि णं बहुसमरमणिजाणं भूमिभागाणं बहुमज्झदेसभागे चत्तारि सिद्धाययणा पण्णत्ता, ते णं सिद्धाययणा एगं जोयणसयं आयामेणं पण्णासं जोयणाई विक्खंभेणं बावत्तरि जोयणाई उटुंउच्चत्तेणं । तेसिं णं सिद्धाययणाणं चउद्दिसिं चत्तारि दारा पन्नत्ता, तंजहा-देवदारे, 20 असुरदारे, णागदारे, सुवन्नदारे । तेसु णं दारेसु चउव्विहा देवा परिवसंति, तंजहा- देवा, असुरा, नागा, सुवण्णा । तेसि णं दाराणं पुरतो चत्तारि मुहमंडवा पन्नत्ता । तेसि णं मुहमंडवाणं १. दृश्यतां सू०९९-१०३ ॥ 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy