SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ [सू० ३०२] जोयणसहस्सदसगं मूले उवरिं च होंति विच्छिन्ना । मझे य सयसहस्सं तत्तियमेत्तं च ओगाढा ॥ पलिओ मट्ठिया एएसिं अहिवई सुरा इणमो । काले य महाकाले वेलंब पभंजणे चेव ॥ नेवि पायाला खुड्डालंजरगसंठिया लवणे । असया चुलसीया सत्त सहस्सा य सव्वे वि ॥ जोयणसयवित्थिन्ना मूलुवरिं दस सयाणि मज्झमि । ओगाढा य सहस्सं दस जोयणिया य सिं कुड्डा ॥ पायालाण भाग सव्वाण वि तिन्नि तिन्नि बोद्धव्वा । मिभागे वाऊ मज्झे वाऊ य उदगं च ॥ उवरिं उदगं भणियं पढमगबीएसु वाउ संखुभिओ । चतुर्थमध्ययनं चतुःस्थानकम् । द्वितीय उद्देशकः । वामे वमयतीत्यर्थः, उदगं तेण य परिवहइ जलनिही खुहिओ || परिसंठियम्मि पवणे पुणरवि उदगं तमेव संठाणं । Jain Education International ३८७ For Private & Personal Use Only 5 वच्चइ तेणं उदही परिहायइऽणुक्रमेणेवं ॥ [ बृहत्क्षेत्र० २।४ - ६,११ - १६] ति । वेलां लवणसमुद्रशिखामन्तर्विशन्तीं बहिर्वा यान्तीमग्रशिखां च धारयन्तीति 15 संज्ञात्वाद्वेलंधरास्ते च ते नागराजाश्च नागकुमारवराः वेलंधरनागराजास्तेषामावासपर्वताः पूर्वादिदिक्षु क्रमेण गोस्तूपादयः, विदिक्षु पूर्वोत्तरादिषु वेलंधराणां पश्चाद्वृत्तयोऽनुनायकत्वेन नागराजा अनुवेलंधरनागराजाः, वेलंधरवक्तव्यतागाथाः दसजोयणसहस्सा लवणसिहा चक्कवालओ रुंदा । सोलससहस्सउच्चा सहस्समेगं तु ओगाढा || समाद् भूभागादिति भावः, देसूणमद्धजोयण लवणसिहोवरि दगं तु कालदुगे । दिवा रात्रौ चेत्यर्थः, अइरेगं अगं परिवड्ड हायए वा वि ॥ अभिंतरियं वेलं धरेंति लवणोदहिस्स नागाणं । बायालीस सहस्सा अन्तर्व्विशन्तीमित्यर्थः, दुसत्तरि सहस्स बाहिरियं ॥ बहिर्गच्छन्तीमित्यर्थः, सट्टिं नागसहस्सा धरिंति अग्गोदगं शिखाग्रमित्यर्थः समुद्दस्स । वेलंधर आवासा लवणे य चउद्दिसिं चउरो ॥ [ बृहत्क्षेत्र० २।१७-२०] १. विभागा - बृहत्क्षेत्र० ॥ 10 20 25 www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy