SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ३८६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे महतिमहालता महारंजरसंठाणसंठिता चत्तारि महापायाला पन्नत्ता, तंजहावलतामुहे, केउते, जूवए, ईसरे । एत्थ णं चत्तारि देवा महिड्डीया जाव पलिओवमट्टितीता परिवसंति, तंजहा-काले, महाकाले, वेलंबे, पभंजणे । जंबदीवस्स णं दीवस्स बाहिरिल्लातो वेतितंताओ चउद्दिसिं लवणसमुदं 5 बातालीसं बातालीसं जोयणसहस्साइं ओगाहेत्ता एत्थ णं चउण्हं वेलंधरनागराईणं चत्तारि आवासपव्वता पन्नत्ता, तंजहा-गोथूभे, दोभासे, संखे, दगसीमे । तत्थ णं चत्तारि देवा महिड्डीया जाव पलिओवमट्टितीता परिवसंति, तंजहा-गोथूभे, सिवए, संखे, मणोसिलए । जंबूदीवस्स णं दीवस्स बाहिरिल्लाओ वेइतंताओ चउसु विदिसासु 10 लवणसमुदं बायालीसं बायालीसं जोयणसहस्साइं ओगाहेत्ता एत्थ णं चउण्हं अणुवेलंधरणागरातीणं चत्तारि आवासपव्वता पन्नत्ता, तंजहा-कक्कोडए विजुजिब्भे केलासे अरुणप्पभे । तत्थ णं चत्तारि देवा महिड्डीया जाव पलिओवमट्टितीता परिवति, तंजहा-कक्कोडए कद्दमए केलासे अरुणप्पभे। [टी०] एत्थ णं ति मध्यमेषु दशसु योजनसहस्रेषु महामहान्त इति वक्तव्ये 15 समयभाषया महइमहालया इत्युक्तम्, महच्च तदरञ्जरं च, अरञ्जरम् उदकुम्भ इत्यर्थः, महारञ्जरम्, तस्य संस्थानेन संस्थिता ये ते तथा, तदाकारा इत्यर्थः, महान्तस्तदन्यक्षुल्लकव्यवच्छेदेन पातालमिवागाधत्वात् गम्भीरत्वात् पाताला: पातालव्यवस्थितत्वाद्वा पातालाः, महान्तश्च ते पातालाश्चेति महापातालाः, वडवामुखः केतुको यूपक ईश्वरश्चेति, क्रमेण पूर्वादिदिक्ष्विति, एते च मुखे मूले च दश सहस्राणि 20 योजनानाम्, मध्ये उच्चस्त्वेन च लक्षमिति, एषामुपरितनभागे जलमेव मध्ये वायुरेवेति, एतन्निवासिनो देवाः वायुकुमाराः कालादय इति, इह गाथा:पणनउइ सहस्साइं ओगाहित्ताण चउद्दिसिं लवणं । चउरोऽलंजरसंठाणसंठिया होंति पायाला ॥ वलयामुह केऊए जूयग तह इस्सरे य बोद्धव्वे । सव्ववइरामयाणं कुड्डा एएसिं दससइया ॥ १. महालंजर' भां० विना । महालिंजर जे० पासं० ॥ २. तत्थ भां० विना ।। ३. "सिलाते क० भां० विना ।। ४. अलंजरं जे१ खं० ॥ 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy