SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ 5 [सू० ३०२] चतुर्थमध्ययनं चतुःस्थानकम् । द्वितीय उद्देशकः । ३८५ पल्योपमासङ्ख्येयभागायुषोऽष्टधनुःशतोच्चाः, तथैरावतक्षेत्रविभागकारिणः शिखरिणोऽप्येवमेव पूर्वोत्तरादिविदिक्षु क्रमेणैतन्नामिकैवान्तरद्वीपानामष्टाविंशतिरिति, अन्तरद्वीपप्रकरणार्थसङ्ग्रहगाथा: चुल्लहिमवंत पुव्वावरेण विदिसासु सागरं तिसए । गंतूणंतरदीवा तिन्नि सए होंति वित्थिना ॥ अउणावन्न नवसए किंचूणे परिहि तेसिमे नामा । एगूरुग आभासिय वेसाणी चेव नंगूली ॥ एएसिं दीवाणं परओ चत्तारि जोयणसयाई । ओगाहिऊण लवणं सपडिदिसिं चउसयपमाणा ॥ चत्तारंतरदीवा हय-गय-गोकन-सक्कुलीकण्णा । एवं पंच सयाई छ सत्त अट्टेव नव चेव ॥ ओगाहिऊण लवणं विक्खंभोगाहसरिसया भणिया । चउरो चउरो दीवा इमेहिं नामेहिं नायव्वा ॥ आयंसग मेंढमुहा अओमुहा गोमुहा य चउरेते । अस्समुहा हत्थिमुहा सीहमुहा चेव वग्घमुहा ॥ तत्तो अ अस्सकंण्णा हत्थियकण्णा य कण्णपाउरणा । उक्कामुह मेहमुहा विज्जुमुहा विज्जुदंता य ॥ घणदंत लट्ठदंता निगूढदंता य सुद्धदंता य । वासहरे सिहरम्मि वि एवं चिय अट्ठवीसा वि ॥ अंतरदीवेसु नरा धणुसयअठूसिया सया मुइया । पालिंति मिहुणधम्मं पल्लस्स असंखभागाऊ ॥ चउसढि पिट्टिकरंडयाण मणुयाणऽवच्चपालणया । अउणासीइं तु दिणा चउत्थभत्तेण आहारो ॥ [बृहत्क्षेत्र० २।५५-६२,७३-७४] इति । [सू० ३०२] जंबुद्दीवस्स णं दीवस्स बाहिरिल्लाओ वेदियंतातो चउद्दिसिं लवणसमुदं पंचाणउइं पंचाणउइं जोयणसहस्साइं ओगाहेत्ता एत्थ णं 25 १. कण्णा सीहाकण्णा य खं० ॥ २. अत्र ‘हत्थि-अकण्णा य' इति भावः प्रतीयते । 'तत्तो य आसकन्ना हरिकनाकनकनपाउरणा' इति बृहत्क्षेत्रसमासे पाठः । “अश्वकर्ण-हरिकर्णा-कर्ण-कर्णप्रावरणनामानश्चत्वारो द्वीपाः" इति मलयगिरिसूरिविरचितायां वृत्तौ ॥ ३. याणि खं० पा० । 'चउसठ्ठी पिट्ठकरंडयाण मणुयाण तेसिमाहारो। भत्तस्स चउत्थस्स य उणसीइ दिणाणि पालणया ॥७४॥' इति बृहत्क्षेत्रसमासे गाथा ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy