SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ 5 आचार्यश्री अभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे हत्थिकन्नदीवे, अकन्नदीवे, कन्नपाउरणदीवे । तेसु णं दीवेसु मणुया भाणियव्वा । तेसि णं दीवाणं चउसु विदिसासु लवणसमुदं अट्ठट्ठ जोयणसयाइं ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पन्नत्ता, तंजहा - उक्कामुहदीवे, मेहमुहदीवे, विज्जुमुहदीवे, विज्जुदंतदीवे । तेसु णं दीवेसु मणुस्सा भाणियव्वा । तेसि णं दीवाणं चउसु विदिसासु लवणसमुदं णव णव जोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पन्नत्ता, तंजहा- घणदंतदीवे, लट्ठदंतदीवे, गूढदंतदीवे, सुद्धदंतदीवे । तेसु णं दीवेसु चउविधा मणुस्सा परिवसंति, तंजहा - घणदंता, लट्ठदंता, गूढदंता, सुद्धदंता । ३८४ जंबूदीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं सिहरिस्स वासहरपव्वयस्स चउसु 10 विदिसासु लवणसमुदं तिन्नि तिन्नि जोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पन्नत्ता, तंजहा - एगूरूयदीवे, सेसं तहेव निरवसेसं भाणियव्वं जाव सुद्धदंता । [0] चुल्लहिमवंतस्स त्ति महाहिमवदपेक्षया लघोर्हिमवतः, तस्य हि प्राग्भागाऽपरभागयोः प्रत्येकं शाखाद्वयमस्तीत्युच्यते चउसु विदिसासु विदिक्षु पूर्वोत्तराद्यासु 15 लवणसमुद्रं त्रीणि त्रीणि योजनशतान्यवगाह्य उल्लङ्घ्य ये शाखाविभागा वर्त्तन्ते एत्थ ति एतेषु शाखाविभागेषु अन्तरे मध्ये समुद्रस्य द्वीपाः, अथवा अन्तरं परस्परविभागः, तत्प्रधाना द्वीपा अन्तरद्वीपाः, तत्र पूर्वोत्तरायामेकोरुकाभिधानो योजनशतत्रयायामविष्कम्भो द्वीप:, एवमाभाषिक-वैषाणिक - लाङ्गूलिकद्वीपा अपि क्रमेणाग्नेयी-नैर्ऋती-वायव्यास्विति, चतुर्विधा इति समुदायापेक्षया न त्वेकैकस्मिन्निति, 20 अतः क्रमेणैते योज्याः, द्वीपनामतः पुरुषाणां नामान्येव, तु सर्वाङ्गोपाङ्गसुन्दरा दर्शनमनोरमाः, स्वरूपतो नैकोरुकादय एवेति, तथा एतेभ्य एव चत्वारि योजनशतान्यवगाह्य प्रतिविदिक् चतुर्योजनशतायाम - विष्कम्भा द्वितीयाश्चत्वार एव, एवं येषां यावदन्तरं तेषां तावदेवायाम - विष्कम्भप्रमाणं यावत् सप्तमानां नवशतान्यन्तरं तावदेव च तत्प्रमाणमिति, सर्वेऽप्यष्टाविंशतिरेते, एतन्मनुष्यास्तु युग्मप्रसवाः १. स्वरूपतो नैकोरुकादयो नैकसक्थिका एवेति भावः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy