SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ ३८३ अपराजिते । [सू० ३००-३०१] चतुर्थमध्ययनं चतुः स्थानकम् । द्वितीय उद्देशक: । पलिओवमट्टितीता परिवसंति, तंजहा - विजते, वेजयंते, जयंते, [20] विजयादीनि क्रमेण पूर्वादिदिक्षु, विष्कम्भो द्वारशाखयोरन्तरम्, प्रवेशः कुड्यस्थूलत्वमष्ट योजनान्युच्चत्वमिति, उक्तं च– चउजोयणवित्थिन्ना अट्ठेव य जोयणाणि उव्विद्धा । उभओ वि कोसकोसं कुड्डा बाहल्लओ तेसिं ॥ [बृहत्क्षेत्र० १७] ति, क्रोशं शाखाबाहल्यमित्यर्थः । पलिओ मट्ठिया सुरगणपरिवारिया सदेवीया । एएसु दारनामा वसंति देवा महिड्डीया ॥ [ बृहत्क्षेत्र० १९ ] ति । [सू० ३०१] जंबूदीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं चुल्लहिमवंतस्स वासहरपव्वयस्स चउसु विदिसासु लवणसमुदं तिन्नि तिन्नि जोयणसताई 10 ओगाहित्ता एत्थ णं चत्तारि अंतरदीवा पन्नत्ता, तंजहा- एगूरूयदीवे, आभासितदीवे, वेसाणितदीवे, गंगोलियदीवे। तेसु णं दीवेसु चउव्विहा मणुस्सा परिवसंति, तंजहा - एगूरूता, आभासिता, वेसाणिता, गंगोलिया । 5 तेसि णं दीवाणं चउसु विदिसासु लवणसमुद्दं चत्तारि चत्तारि जोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पन्नत्ता, तंजहा - हयकन्नदीवे, गयकन्नदीवे, 15 गोकन्नदीवे, सक्कुलिकन्नदीवे । तेसु णं दीवेसु चउव्विधा मणुस्सा परिवसंति, तंजहा-हयकन्ना, गयकन्ना, गोकन्ना, सक्कुलिकन्ना । सिणं दीवाणं चउसु विदिसासु लवणसमुदं पंच पंच जोयणसयाई ओगाहित्ता एत्थ णं चत्तारि अंतरदीवा पन्नत्ता, तंजहा - आयंसमुहदीवे, मेंढमुहदीवे, अयोमुहदीवे, गोमुहदीवे । तेसु णं दीवेसु चउव्विहा मणुस्सा भाणियव्वा । 20 तेसि णं दीवाणं चउसु विदिसासु लवणसमुदं छ छ जोयणसयाई, ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पन्नत्ता, तंजहा - आसमुहदीवे, हत्थिमुहदीवे, सीहमुहदीवे, वग्घमुहदीवे । तेसु णं दीवेसु मणुस्सा भाणियव्वा । सिणं दीवाणं चउसु विदिसासु लवणसमुदं सत्त सत्त जोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पन्नत्ता, तंजहा - आसकन्नदीवे, 25 १. णंगोली क० भा० ला० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy