SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ३७४ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे उवसामणोवक्कमे, विप्परिणामणोवक्कमे । बंधणोवक्कमे चउव्विहे पन्नत्ते, तंजहापगतिबंधणोवक्कमे, ठितिबंधणोवक्कमे, अणुभावबंधणोवक्कमे, पदेसबंधणोवक्कमे। उदीरणोवक्कमे चउव्विहे पन्नत्ते, तंजहा-पगतिउदीरणोवक्कमे ठितिउदीरणोवक्कमे अणुभावउदीरणोवक्कमे पदेसउदीरणोवक्कमे । उवसाम5 णोवक्कमे चउव्विहे पन्नत्ते, तंजहा-पगतिउवसामणोवक्कमे, ठितिउवसामणोवक्कमे, अणुभावउवसामणोवक्कमे पतेसुवसामणोवक्कमे। विप्परिणामणोवक्कमे चउविहे पन्नत्ते, तंजहा- पगतिविप्परिणामणोवक्कमे, ठितिविप्परिणामणोवक्कमे, अणुभावविप्परिणामणोवक्कमे पतेसविप्परिणामणोवक्कमे । चउविहे अप्पाबहुए पन्नत्ते, तंजहा-पगतिअप्पाबहुए ठितिअप्पाबहुए 10 अणुभावअप्पाबहुए पतेसअप्पाबहुते । __ चउव्विहे संकमे पन्नत्ते, तंजहा-पगतिसंकमे ठितिसंकमे अणुभावसंकमे पएससंकमे । चउविहे णिधत्ते पन्नत्ते, तंजहा-पगतिणिधत्ते ठितिणिधत्ते अणुभावणिधत्ते पएसणिधत्ते । 15 चउव्विहे णिगातिते पन्नत्ते, तंजहा-पगतिणिगातिते, ठितिणिगातिते, अणुभावणिगातिते, पएसणिगातिते । [टी०] अनन्तरोदिता: संसारादयो भावा: कर्मवतां भवन्तीति चउव्विहे बंधे इत्यादि कर्मप्रकरणमारादेककसूत्रात्, प्रकटं चैतत्, नवरं सकषायत्वात् जीवस्य कर्मणो योग्यानां पुद्गलानां बन्धनम् आदानं बन्धः, तत्र कर्मण: प्रकृतयः अंशा भेदा 20 ज्ञानावरणीयादयोऽष्टौ तासां प्रकृतेर्वा अविशेषितस्य कर्मणो बन्ध: प्रकृतिबन्धः, तथा स्थिति: तासामेवावस्थानं जघन्यादिभेदभिन्नम्, तस्या बन्धो निर्वर्तनं स्थितिबन्धः, तथा अनुभावो विपाक: तीव्रादिभेदो रस इत्यर्थः, तस्य बन्धोऽनुभावबन्धः, तथा जीवप्रदेशेषु कर्मप्रदेशानामनन्तानन्तानां प्रतिप्रकृति प्रतिनियतपरिमाणानां बन्धः सम्बन्धनं प्रदेशबन्धः, परिमितप्रमाणगुडादिमोदकबन्धवदिति । 25 एवं च मोदकदृष्टान्तं वर्णयन्ति वृद्धा:-यथा किल मोदकः कणिक्का-गुड-घृत कटुभाण्डादिद्रव्यबद्धः सन् कोऽपि वातहरः, कोऽपि पित्तहर:, कोऽपि कफहर:, कोऽपि १. सू० २९७ ॥ २. प्रकृति नियत जे१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy