SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ३६६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे दाहिणावत्ते, दाहिणे नाममेगे वामावत्ते, दाहिणे नाममेगे दाहिणावत्ते ८ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-वामे नाममेगे वामावत्ते ह [= ___ चत्तारि धूमसिहाओ पन्नत्ताओ, तंजहा-वामा नाममेगा वामावत्ता ह्व [= 5 ४], १० । ___ एवामेव चत्तारि इत्थीओ पन्नत्ताओ, तंजहा-वामा णाममेगा वामावत्ता ह्व [= ४], ११ । चत्तारि अग्गिसिहाओ पन्नत्ताओ, तंजहा-वामा णाममेगा वामावत्ता ह्व [= ४], १२ । 10 एवामेव चत्तारि इत्थीओ पन्नत्ताओ, तंजहा-वामा णाममेगा वामावत्ता ह्व [= ४], १३ । ___ चत्तारि वायमंडलिया पन्नत्ता, तंजहा-वामा णाममेगा वामावत्ता ह (= ४], १४ । ___ एवामेव चत्तारि इत्थीओ पन्नत्ताओ, तंजहा-वामा णाममेगा वामावत्ता 15 ह्व [= ४], १५ ।। चत्तारि वणसंडा पन्नत्ता, तंजहा-वामे नाममेगे वामावत्ते ह [= ४], १६। एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-वामे णाममेगे वामावत्ते ह्र [= ४], १७ । [टी०] गर्दा च दोषवर्जकस्यैव सम्यग् भवति नेतरस्येति दोषवर्जक20 जीवस्वरूपनिरूपणाय सप्तदश चतुर्भङ्गीसूत्राणि व्यक्तानि च, केवलम् अलमस्तु निषेधो भवतु य एवमाह सोऽलमस्त्वित्युच्यते, निषेधक इत्यर्थः, स चात्मनो दुर्णयेषु प्रवर्त्तमानस्यैको निषेधकः, अथवा अलमंथु त्ति समयभाषया समर्थोऽभिधीयते, तत: आत्मनो निग्रहे समर्थः कश्चिदिति १। एको मार्ग ऋजुरादावन्तेऽपि ऋजुः, अथवा ऋजुः प्रतिभाति तत्त्वतोऽपि ऋजुरेवेति २। पुरुषस्तु ऋजुः पूर्वापरकालापेक्षया, 25 अन्तस्तत्त्वबहिस्तत्त्वापेक्षया वेति, क्वचित्तु उज्जू नाम एगे उज्जूमणे त्ति पाठः, सोऽपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy